________________
[प्राणः
। ३४८) प्राणः नव वै प्राणाः । ऐ०४।१६ ॥ गो० पू० ४।६॥ कौ० ७ ।
१०॥ष०३।१२॥ तां०४।५।२१ ॥ १४।७।६॥ , नव वै प्राणाः सप्त शीर्षनवाञ्चौ छौ । श०६।४।२।५॥ ८ ।
४।३।७॥ ,, नवेम पुरुषे प्राणा: । श०१।५।२।५॥ , नव वै पुरुषे प्राणा नाभिदशमी । तै० १।३।७।४॥२।
२।१।७॥
नव प्राणा:.......(नाभिः) दशमी प्राणानाम् । तां०६। ८।३॥ , दश प्राणाः । श०६।३।१।२१ ॥ ,, दशेमे प्राणाः । कौ०२8 । ८॥ , दश वै पुरुषे प्राणाः । गो० उ०६।२॥ , दश वाऽ इमे पुरुषे प्राणा आत्मैकादशो यस्मिनेते प्राणाः
प्रतिष्ठिताः । श०३।८।१।३॥
द्वादशेमे पुरुषे प्राणा: । गो० पू० ५।५॥ , त्रयोदशेमे पुरुषे प्राणाः । गो० पू०५।५॥ ,, प्रयोदशेमे पुरुषे प्राणा नाभिस्त्रयोदशी । श० १२।३।२।२॥ ., एतावन्तः ( त्रीणि च शतानि षष्टिश्च ) एव पुरुषस्य प्राणाः।
गो० पू० ५। ५॥ एकपुत्र इति चैकितानेयः । एको खेवैष पुत्रो यत्प्राणः ॥ स उ एव द्विपुत्र इति । द्वौ हि प्राणापानौ ॥ स उ एव त्रिपुत्र इति । त्रयो हि प्राणो ऽपानो व्यानः ॥ स उ एव चतुष्पुत्र इति । चत्वारो हि प्राणो ऽपानो व्यानस्समानः ॥ स उ एव पञ्चपुत्र इति । पञ्च हि प्राणो ऽपानो व्यानस्समानो ऽवानः ॥ स उ एव षट्पुत्र इति । षढि प्राणोऽपानो व्यानस्समानो ऽवान उदानः ॥ सउ एव सप्तपुत्र इति सप्त हीमे शीर्षण्या प्राणाः ॥ स उ एव नवपुत्र इति सप्त हि शीर्षण्याः प्राणा द्वाववाचौ ॥ स उ एव दशपुत्र इति । सप्त शीर्षण्या प्राणा द्वाववाचौ नाभ्यां दशमः॥ स उ एव बहुपुत्र इति । एतस्य हीयं सर्वाःप्रजाः (१)। जै. उ० २।५।२-११॥ को हितद्वेद यावन्त इमे ऽन्तरात्मन्प्राणाश०७।२।२।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org