________________
1 प्राणः
( ३४० )
प्रायः वालमात्रा उ हमें प्राणा असंभिन्नास्तद्यद सभिन्नास्तस्माद्वाल
खिल्याः । कौ० ३० ॥ ८ ॥
प्राणो वाऽ ऋक् प्राणेन ह्यर्चति । श० ७ । ५ । २ । १२ ॥
""
91
"1
21
"3
و"
99
"
"
>>
"
**
"
"1
99
99
33
39
99
99
35
97
"
प्राण एव यजुः । श० १० । ३ । ५॥४॥
प्राणो वै यजुः प्राणे ही मानि सर्वाणि भूतानि युज्यन्ते । श०
१४ | ८ | १४ |२॥
प्राणा वै गयाः । श०१४ | ८ | १६ | ७ ॥
प्राणा वै
प्राणा रश्मयः । तै० ३ । २ । ५ । २ ॥ सुरभयः । तैं •
०३।६।७।५ ॥
प्राणो वै वयः (ऋ० ३ । २९ । ८ ) ऐ० १ । २८ ॥ प्राणापानौ वा अक्षरपङ्कयः । कौ० १६ | ८ ॥
प्राणो वै हिंत प्राणां हि सर्वेभ्यो भूतभ्यो हितः । श० ६ । १
२ । १४ ॥
प्राणो व होता । ऐ० ६ । ८, १४ ॥ गो० उ० ५ । १४ ॥
अथ वे हविष्यङ्गिः प्राण एव । कौ०
१३ । २ ॥
प्राणा एव सप्तमी चितिः । श० ८ । ७ । ४ । २१ ॥
प्राया सत्यम् । श० १४ । ५ । १ । २३ ॥
प्राणो महाव्रतम् | श० १० | १ | २ | ३ ॥
प्राणा 'वै महिषाः ( यजु० १२ । २० ) । श० ६ । ७ । ४ । ५ ॥
प्राण एव महान् । श० १० । ४ । १ । २३ ।।
प्राणा एव महः । गो० पू० ५ । १५ ।।
प्राणो महः । श० १२ । ३ । ४ । १० ॥
प्राणो वै संवत्सरः । तां० ५ । १० । ३॥
प्राणा वै सजाताः प्राणैर्हि सह जायते । श० १ । ६ । १ । १५ ॥ प्राणा वै सीताः । श० ७ । २ । ३ । ३ ॥
प्राणो वै सिन्धुश्छन्दः ( यजु० १५ । ४ ) । श० ८ | ५ |२| ४ ॥ एष ( यो ऽयं दक्षिणे ऽक्षन्पुरुषो मृत्युनामा सः) उ एव प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो वैत स्वप्न इत्याचक्षते परोऽक्षम् । श० १० | ५ | २ । ६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org