________________
( ३३६ )
प्राणः] पाण: प्राणा वै वसवः। प्राणा हीदं सर्व वखाददते । जै० उ०४।
, प्राणो वै मित्रः (यजु० ११ । ५३ ॥ १४ ॥२४)। श०.६ । ५ ।।
५॥८।४।२।६॥ १२।३।२।१२॥ , प्राणो धै हरिः स हि हरति । कौ १७ । १॥ , प्राणा साध्या देवाः ( यजु०३१ ।१६) तऽ एतं (प्रजापति)
अग्रऽ एवमसाधयम् । श०१०।२।२।३॥ प्राणा वै देवा द्रविणोदा ( यजु० १२ । २॥)। श०६। ७
२३॥ , प्राणा वै देवा धिण्यास्ते हि सर्वा धिय इष्णन्ति । श०.७
१।१।२४॥ , प्रणा धियः । श०६।३।१ । १३॥ . " प्राणा चै देवा धयोनाधाः (यजु. १४ । ७॥) प्राणहीर्द
सर्वे षयुनं नशम् । श० ८।२१२१८॥ , प्राणा वै देवा अपाव्याः ।०३।८।१७।५॥
तस्मात्प्राणा देवाः । श०७J५।१।२१ ॥ , प्राणा देवाः । श०६।३।१।१५॥
प्राणा वै विश्वे देवाः ( यजु० ३८ । १५)। श० १४ । २।
२॥ ३७॥ , प्राणा वा ऋषयः ( यजु०१५ । १०॥)। ऐ० २१ २७॥ श०.
६।१।१।१॥८।६।१।५।१४।५।२॥५॥ " प्राणा उ वा ऋषयः ।श०८।४।१।५ ॥ " प्राणा ऋषयः। २०७।२।३।५॥ , प्राणो वे वसिष्ठ ऋषिः ( यजु० १३ । ५४ )। श०८।१
, तदन्नं वै विश्वम्प्राणो मित्रम् । जे० उ०३।३।६॥ , प्राणा वालविल्या:। कौ० ३०१८॥ऐ०६।२६॥ ,, प्राणा वै वालखिल्याः । ऐ० ६ । २८ ॥ गो० उ०६ - ॥ , यदि वालखिल्या(ऋचः) प्राणानस्यांतरियातू । ए०५।१५॥
वा मात्रादु हेमे प्राणा अप्तम्भिन्नास्ते यद्वालमात्रादसम्भिन्नास्तस्माद्वालखिल्या श.८।३।४।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org