________________
( ३४९ )
प्राणः
प्राणः सर्वे ह वाऽ एते स्वपतो ऽपक्रामन्ति प्राण एव न । श० ३ | श
२ । २३ ॥
तदाहुः को ऽस्वप्तुमर्हति यद्वाव प्राणो जागार तदेव जागरितमिति । तां० १० ॥ ४॥४॥
19
प्राणो वै स्वयमातृष्णा ( इष्टका ) प्राणो ह्येवैतत्स्वयमात्मन आतॄन्ते । श० ७ । ४ । २ । २ ॥
" प्राणो वै स्वयमातृष्णा ( इष्टका ) । श० ८ । ७ । २ । ११ ॥
प्राणा वै स्वाशिरः | तां० १४ । ११ ॥ ९ ॥
प्राणा वै वामम् । श० ७ । ४ । २ ३५. ।।
प्राणो वा अस्य ( यजमानस्य ) सा रम्या तनूः । श० ७ । ४ । १ । १६ ॥
प्राणो वै युवा सुवासाः ( ऋ० ३ । ८ । ४ ) । ऐ० २१२ ॥ यो ऽयमनिरुक्तः प्राणः स सुरूपकृत्नुः । कौ० १६ ॥ ४ ॥ प्राणो वै सुसन्दृक् । तै० ०१ । ६ । ६ । ६ ॥
प्राणो वै सुशर्मा सुप्रतिष्ठानः । श० ४ । ४ । १ । १४ ॥ प्राणो वै सूददोहाः । श० ७ । १ । १ । २६ ॥
प्राणः सूददोहाः । श० ७ । १ । १
,,
"2
,"
99
39
19
"
""
35
30
33
"3
""
"
"
10
..
""
33
१५ ।। ७ । ३ । १ । ४५ ॥
प्राणः स्रुवः । श० । ६ । ३ । १ । ८ ।।
प्राणो वै स्रुषः । तै० ३ । ३ । १ । ५ ॥
I
प्राण एव स्रुवः सो ऽयं प्राणः सर्वाण्यङ्गान्यनुत्रञ्चरति । तस्मादु
स्रुवः सर्वा अनु स्रुचः सञ्चरति । श० १ । ३ ।२।३॥
प्राणाः शिक्यं प्राणैर्ह्ययमात्मा शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यम् । श० ६ । ७ । १ । २० ॥
प्राणा वै शाकलाः । श० १४ । २ । २ । ३१ ॥
शणाः शाकलाः । श० १४ । २ । २ । ५१ ।।
प्राणाः शिल्पानि । कौ० २५ | १२, १३ ॥
प्राणो वै मधु (यजु० ३७ । १३ ) | श० १४ । १ । ३ । ३० ॥ प्राणो वैरं प्राणे हीमानि सर्वाणि भूतानि रतानि । श० १४ ।
८ । १३ । ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org