________________
( ३३३ )
प्रवर्यः] प्रयाजा: प्रयाजा प्राञ्चो हूयन्ते तद्धि प्राणरूपम् । श० ११ ।२।
७। २७॥ " य इमे शीर्षन्प्राणास्ते प्रयाजाः। ऐ०१ । १७॥ , प्राणा वै प्रयाजाः। ऐ०१ । ११ । फौ०७ । १ ॥ १।३॥
श०११ । २।७।२७॥ ,, रेतासिच्यं वै प्रयाजाः । कौ० १० । ३॥
" पशवो वै प्रयाजाः। कौ० ३।४॥ प्रयाजानुयाजा: प्राणा वै प्रयाजानुयाजाः। श०१४ [२।२।५१ ॥
ऋतवो वै प्रयाजानुयाजाः। कौ०१।४॥ प्रयाजानुयाजा वै देवा आज्यपा: । श०१।४।२।१७॥
१।७।३।११ ॥ प्रवतः शश्वतीरपः संवत्सरो वै प्रवतः शश्वतीरपः । तां०४।७। ६ ॥ प्रवर्यः अथ यत् प्रावृज्यत तस्मात्प्रवर्ग्यः । श०१४।१।१।१०॥ , तं न सर्वस्माऽ इव प्रवृज्यातू । सर्व वै प्रवर्यः ।. श०१४ ।
२।२।४६ ॥ , सस्य ( मखस्य-विष्णोः ) धनुरालिर्धा पतित्वा शिरो
छिनत्स प्रवर्यो ऽभवत् । तां०७ ॥ ५॥ ६ ॥ इमे वै लोकाः प्रवर्ग्यः । श० १४ । ३।२।२३॥
अनिर्वायुरादित्यस्तदेते प्रवाः । ।०९।२।१ । २१ ॥ " एता बै देवताः प्रवर्ग्यः । अग्निर्वायुरादित्यः । श० १४ । ३ ।
२।२४॥ एष (आदित्यः) उ प्रवर्ग्यः । श०१४।१।१।२७ ॥ आदित्यः प्रवर्यः। श० १०।२।५।४॥ अथ यत्प्रवर्येण यजन्ते । आदित्यमेव देवतां यजन्ते । श० १२। १।३।५॥ एष (वायु:) उ प्रवर्यः । श०१४।२।१।६॥ संवत्सरो वै प्रवर्ग्यः । श० १४ । ३ । २ । २२ ॥ अग्निहोत्रं वै प्रवर्ग्यः ।। श० १४ । ३ । २।२६ ॥ यजमानो वै प्रवर्यः । शं०१४।३।२।२५ ॥ शिरः प्रवर्यः । श०३।४।४।१॥ १४ । ३।१।५॥१४ । ३।१।१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org