________________
प्रयाजाः
( ३३२ ) प्रथमा चितिः यैवेयं प्रतिष्ठा यश्चायमवाङ प्राणस्तत्प्रथमा चितिः। श०
।७।४।१६।। प्रदरः प्रहादो वै कायाधवः । विरोचनं खं पुत्रमुदास्यत् । स प्रदरो
ऽभवत् । तस्मात्प्रदरादुदकं ना ऽऽचामेत् । तै०१।५ । १० । ७॥ प्रदाता इन्द्रो वै प्रदाता स एवास्मै यज्ञं प्रयच्छति । कौ०४।२॥ प्रदाव्यः एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः । गो० उ०४।॥ प्रपोथाः (सोमस्य हियमाणस्य) यत्प्राग्रोथत्ते प्रमोथा: । तां० ८।
४।१॥ प्रभूतिः (=प्राणः) प्राणं वा अनु प्रजा पशवः प्रभवन्ति । जै० उ०३।
प्रमंहिष्ठीयम् ( साम)प्रमा७हिष्ठीयेन वाइन्द्रो वृत्राय वज्रं प्रावर्त्तयत्तमस्त.
गुत । तां० १२।६।६॥ प्रमा ( यजु० १४ । १८ ) अन्तरिक्षलोको वै प्रमान्तरितलोको यस्मा
लोकात्प्रमित इव । श० ८।३।३५ ॥ प्रमायुकः एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा। श० १२।२।
२।४ ॥ गो० पू० ४ । २०॥ प्रम्लोचन्ती (यजु० १५ । १७) ( आदित्यस्य) प्रम्लोचन्ती चानुम्लो
चन्ती चाप्सरसाविति दिक् चोपदिशा चेति ह स्माहमाहि. स्थिरहोरात्रे तु ते, ते हि प्रच म्लोचतो ऽनु च म्लोचतः ।
श० ८।६।१ । १८॥ प्रयाजाः ततो देवाः । अर्चन्तः श्राम्यन्तश्चेरुस्तऽ एतान्प्रयाजान् दहशु
स्तैरयजन्त तैर्ऋतून्त्संवत्सरं प्राजयन्नृतुभ्यः संवत्सरात्सपनानन्तरायस्तस्मात्प्रजयाः, प्रजया ह वै नामैतद्यत्प्रयाजा इति ।
श०१।५।३।३॥ , ते ( प्रयाजा) वाऽ प्राज्यहविषो भवन्ति । श० १।५
३।४॥ " ऋतवो ह वै प्रयाजाः । तस्मात्पश्च (प्रयाजा) भवन्ति पञ्च
घृतवः। ०१।५।३।१॥ , ऋतवो हि प्रयाजाः । श०१।३।२।८॥ , ऋतवो वै प्रयाजा कौ०३४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org