________________
[ पूस्ताव:
( ३३४ )
प्रवर्ग्यः शिर एतद्यशस्य यत्प्रवयैः । श० ६ । २ । १ । २२ ॥
शिरो ६ वा एतद्यज्ञस्य यत्प्रवग्यैः । गो० उ० २ । ६ ॥ सम्राट् प्रवर्ग्यः । श० १४ । १ । ३ । १२ ॥ ('धर्मः' शब्दमपि पश्यत )
37
""
प्रवह्निका: ( ऋचः ) प्रवह्निकाभिर्वै देवा असुरान्प्रवहयानानत्यायन् । ऐ० ६ । ३३ ॥
तद्यथाभिर्ह वै देवा असुराणां रसान् प्रववृहुस्तस्मात्प्रवह्निकाः । तत्प्रवह्निकानां प्रवह्नकात्वम् । गो० उ० ६ । १३ ॥
प्र वा वाजाः ऋतव एव प्र वो वाजाः । गो० पू०५ | २३ ॥
प्रष्टिवाही प्रष्टिवाही वै देवरथः । तै० १ | ३ | ३ | ४ || १ | ७।६।१ ॥ प्रस्तरः अयं वै स्तुपः (= ऊर्ध्वबद्ध केशसंघातात्मक इति सायणः )
19
99
"
"
""
प्रस्ताव : मुखं हि साम्नः प्रस्तावः । तां० १२ । १० । ७ ॥
92
99
"9
"
:9
9:
""
"
"
प्रस्तरः । श० १।३।३।७, १२ ॥। १ । ३ । ४ । १० ॥
यशो वै प्रस्तरः । श० ३ । ४ । ३ । १६ ॥
यजमानो वै प्रस्तरः । ऐ० २ । ३ ॥ श ० १ । ८ । १ । ४४ ॥ १ । ८ । ३ । ११, १४, १६ ॥ तै० ३ । ३ । ६ । ७, ८ ॥ ३ । ३ । हा २, ३ ॥ तां० ६ । ७ । १७ ॥
क्षत्रं वै प्रस्तरः । श० १ । ३ । ४ । १० ॥
अग्निर्वायुरसावादित्य एष प्रस्तावः । जै० उ० १ । १६ । २ ॥ अर्धोदितः ( आदित्यः ) प्रस्तावः । जै० उ० १ । १२ । ४ ॥ अग्निः प्रस्तावः । जै० उ० । ३३ । ५ ॥
ग्रीष्मः प्रस्तावः । ष० ३ । १ ॥
(प्रजापतिः) ग्रीष्म प्रस्तावम् (अकरोत् ) । जै० उ० १ । १२ । ७॥ भर्द्धमासाः प्रस्तावः । ५० ३ । १ ॥
( प्रजापतिः ) जीमूतान् प्रस्तावम् ( अकरोत् ) । जै० उ० १ । १३ । १ ॥
त्वक् प्रस्तावः । जै० उ० १ । ३६ । ६ ॥
( चक्षुषः ) कृष्णं प्रस्तावः । जै० उ० १ । ३४ । १ ॥
मण्डलम्प्रस्तावः । जै० उ० १ । ३३ । ९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org