________________
श० ८ । ४ । १ । २२ ॥
प्रतिसरा: (यजु० १३ । ९-१३ एते पञ्च मंत्राः प्रतिसराख्याः) राक्षोघ्ना वै प्रतिसराः । श० ७ । ४ । १ । ३३ ॥
प्रतिहत्ती व्यानः प्रतिहर्त्ता । कौ० १७ ॥ ७ ॥ गो० उ० ५। ४॥
39
"
""
99
€ 1 3 11
प्रतिहार: अश्विनौ प्रतिहारः । जै० उ० १ । ५८।६ ॥ चन्द्रमाः प्रतिहारः । जै० उ० १ | ३६ | ६ ॥
1
39
ܕ
,,
""
"
"
""
36
"
99
(BRE)
पूतिहार: ]
अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशस्तद्यतमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा ।
"
पशवो वै प्रतिहर्त्ता । तां० ६ | ७ | ६५ ॥
रौद्रो वै प्रतिहर्त्ता । गो० उ० ३ । १६ ॥
भविष्यत्प्रति चाहरत् ( = प्रतिहर्ता ऽऽसीत् ) । तै० ३ । १२ ।
( प्रजापतिः ) शरदम्प्रतिहारम् ( अकरोत् ) । जै० उ०१ ।
१२ । ७॥
शरत्प्रतिहारः । ष० ३ । १ ॥
पौर्णमास्यः प्रतिहारः । ष० ३ । १ ॥
( प्रजापतिः) विद्युतम्प्रतिहारम् ( अकरोत् ) । जै० उ० १ ।
१३ । १ ॥
अपराह्नः प्रतिहारः । जै० उ० १ । १२ । ४ ॥
( प्रजापतिः) स्तोमम्प्रतिहारम् ( अकरोत् ) । जै० उ० १ । १३ । ३ ॥
( प्रजापतिः ) चक्षुः प्रतिहारं ( अकरोत् ) । जै० उ० १ । १३ । ५ ॥
अस्थि प्रतिहारः । जै० उ० १ । ३६ । ६ ॥
( प्रजापतिः ) प्रतिहारमारण्येभ्यः पशुभ्यः ( प्रायच्छत् ) । जै० उ० १ । ११ ॥६॥
दिशो ऽवान्तरदिश आकाश एष प्रतिहारः । जै० उ० १ । १६ ४२ ॥
अथ यदमुष्यां दिशि ( दिवि ) तत्सर्वम्प्रतिहारेणाप्नोति । जै० उ० १ । ३१ ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org