________________
[प्रतीची दिक् (३३०) प्रतीकम् मुखं प्रतीकम् । श० १४।४।३।७॥ प्रतीची दिक् मनुष्याणां वा एषा दिग्यत्प्रतीची। ष०३ ॥१॥
प्रतीच्यध्वर्योः (दिक ) । श०१३ । ५।४।२४ ॥ यत्पश्चाद्वासि वरुणो राजा भूतो वासि (प्रतीची दिए वरुणोऽधिपतिः पृदाकुः (=सर्पविशेषः ) रक्षिता-अथर्वघेदे ।। २७ । ३ ॥) । जै० उ० ३ ॥ २१ ॥२॥ या प्रतीची (दिक ) सा सर्पाणाम् । श०३।१।१।७॥ प्रतीची दिक । सोमो देवता । तै०३।११।५।२॥ (हे देवा यूयं ) सोमेन प्रतीची (दिशं प्रजानाथ)। ऐ० १।७॥ (वायु) यत्पश्चाद्वाति पवमान एव भूत्वा पश्चाद्वाति । ०२।३।९।६॥ स ( सविता) प्रतीची दिशं प्राजानात् । कौ०७।६॥ प्रतीचीमेव दिश७ सवित्रा प्राजानन् । श० ३।३।
तस्मादुत्तरतः पश्चादयं भूयिष्ठ पवमानः (वायु) पवते सवितृप्रसूता ह्येष एतत्पवते । ऐ०१॥ ७ ॥ अथैनं ( इन्द्रं ) प्रतीच्या दिश्यादित्या देवाः...अभ्यषिश्चन् ...स्वाराज्याय । ऐ० ८।१४॥ आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा । तै० २।७।१५। ५॥ जगती प्रतीची दिक् । श० ८।३।१ । १२ ।। प्रतीचीमारोह । जगती त्वावतु वैरूप साम सप्तदशस्तोमो वर्षा ऋतुर्विड् द्रविणम् । श०५।४।१।५॥ विश्वदेवनेत्रेभ्यो देवेभ्यः पश्चात्सद्भयः स्वाहा । श०५। २।४।५॥ अथर्वणामगिरसा प्रतीची (दिक )। तै० ३ । १२ ।
उशनसा काव्येन ( उदाधा दीक्षामहा रति ) प्रमुराः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org