________________
[प्रतिष्ठा त्रयस्त्रिंशः ( ३२८ ) प्रतिगरः मदो वै प्रतिगरः । श०४।३।२।५॥ प्रतिग्रहः यो बहु प्रतिगृह्य गरगीरिव मन्यते स एतेन (पुनःस्तोमेन)
यजेत । तां० १६।४।२॥ प्रतिप्रस्थाता कृतानुकर एव प्रतिप्रस्थाता । श० २।५।२। ३४॥ प्रतिमा ( यजु. १४ । १८ ) असौ वै लोकः प्रतिमेष ह्यन्तरिक्षलोके
प्रतिमित इव । श०८।३।३।५॥ प्रतिरवा: ( यजु० ३८ । १५) प्राणा वै प्रतिरवाः प्राणान्हीद, सर्व
प्रतिरतम् । श०१४ । २।२। ३४॥ प्रतिराध: प्रतिराधेन वै देवा असुरान्प्रतिराध्याथैनानत्यायन् । ऐ०
६। ३३॥
ता वै प्रतिरोधः प्रत्यरा वन तत्प्रतिराधैः प्रत्यरानुषन् । तस्मात्प्रतिराधास्तत्प्रतिराधानां प्रतिराधत्वम् । गो० उ०
प्रतिरूपः य आदित्ये (पुरुषः ) स प्रतिरूपः । प्रत्यङ् शेष सर्वाणि
रूपाणि । जै० उ०१।२७॥ ५॥ प्रतिष्ठा (=पादः) द्विपदो छन्दो विष्णुर्देवता प्रतिष्ठे (=पादौ)।
श०१०।३।२।११॥ , इयं वै पृथिवी प्रतिष्ठा । श० १।६।१।२६ ॥ १।।।
३।११॥ गृहा ये प्रतिष्ठा । श० १।९।३ । १८ ॥ याश्चतस्रः प्रतिष्ठा इमा एव ताश्चतसो दिशः । जै० उ०
१।२१ । २॥ , चक्षुर्व प्रतिष्ठा । श० १४।४।२।३॥
प्रतिष्ठा वै स्विष्टकृतू । कों०३।८॥ऐ०२।१०॥ ,, प्रतिष्ठा वै स्वाहाकृतयः। ऐ०२।४॥
,, प्रतिष्ठा वा अवसानम् । कौ० ११ । ५॥ गो० उ०३।११॥ प्रतिष्ठा चरित्रम् ( यजु० १४। १२॥ १५ । ६४ ॥) इमऽ उ लोकार
प्रतिष्ठा चरित्रम् । श०८/३॥॥१०॥८।७।३। १९ ॥ प्रतिष्ठा त्रयस्त्रिंशः ( यजु०१४ । २३) संवत्सरो वाव प्रतिष्ठा प्रयस्त्रि
शस्तस्य चतुर्विशतिरघमासाः षड़सवो ऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org