________________
[पुरश्चरणम्
(२८६ ) पुत्रः नापुत्रस्य लोको ऽस्ति । ऐ०७। १३ ।। , तस्मादुत्तरवयसे पुत्रान्पितोपजीवत्युप हवाऽ एनं पूर्ववयसे
पुत्रा जीवन्ति । श० १२।२।३।४॥ ,, उप ह वा एनं पूर्व वयसि पुत्राः पितरमुपजीवन्त्युपोत्तमे वयसि
पुत्रान् पितोपजीवति । गो० पू०४ । १७ ॥ ,, अनुरूप एनं पुत्रो जायते य एवं वेद । तां० ११।६।५.॥
, प्रतिरूपो हैवास्य ( यजमानस्य ) प्रजायामाजायते नाप्रतिरूप____ स्तस्मात्प्रतिरूपमनुरूपं कुर्वन्ति । गो० उ० ३ । २२ ॥ पुन:पदम् प्राणाः पुनःपदम् । कौ २३ ॥ ६ ॥ पुनःस्तोमः ( ऋतुः) यो बहुप्रतिगृह्य गरगीरिव मन्यते स एतेन ( पुन:
स्तोमेन ) यजेत । तां० १६ । ४।२॥ पुनर्जन्म ते यऽ एवमेतद्विदुः । ये वैतत्कर्म कुर्वते मृत्वा पुनः सम्भवन्ति
ते सम्भवन्त एवामृतत्वमभिसम्भवन्त्यथ यऽ एवं न विदुर्ये वैतत्कर्म न कुर्वते मृत्वा पुनः सम्भवन्ति त एतस्य (मृत्योः)
एवान्नं पुनः पुनलेवन्ति । श० १०।४।३ । १०॥ पुनर्वसू ( नक्षत्रविशेषः ) अदित्यै पुनर्वसू । तै० १।५।१।१॥ , एवा न देव्यदितिरना । विश्वस्य भी जगतः प्रतिष्टा।
पुनर्वसू हविषा वर्धयन्ती। तै० ३।१।१।४॥ पश्चितिः तद्यञ्चित सन्तं पुनश्चिनोति तस्मात्पुनश्चितिः । श० ।
६।३।१३॥ पुमान् वीय्यं पुमान् । श० २।५।२। ३६ ॥ पुरः ( यजु०१३ । ५४॥) अग्नि पुरस्तद्यत्तमाह पुर इति प्राञ्च
ह्मग्निमुद्धरन्ति प्राश्चमुपचरन्ति । श० ८।१।१४॥ ,, अग्निरेव पुरः । श० १० । ३।५।३॥ ,, मन एव पुरः। मनो हि प्रथम प्राणानाम् । श० १०।३।५।७॥ पुरन्धिर्थोपा ( यजु० २२ । २२) पुरन्धिर्योषेति । योषित्येव रूपं दधोति
तस्मादूपिणी युवतिः प्रिया भावुका । श० १३ । १।६।६॥ पुरश्चरणम् “पुरः" "चरणम्” चेत्येतौ शब्दावपि पश्यत । , अर्थतं विष्णु यशम् । एतैर्यजुर्भिः पुर इवैव बिभ्रति तस्मा.
ब्युरश्चरणं नाम । श०४।६।७।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org