________________
( २८७)
पुरुषः] पुरश्चरणम् तद्वाऽ एतदेव पुरश्चरणम् । य एष (सूर्यः)तपति । श०४।
६।७।२१॥ पुरीषम् अन्नं पुरोषम् । श०८।१।४।५॥८।७।३।२॥ " अन्नं च पुरीषम् । श०८ । ५।४।४॥८।६।१।२१ ॥
१४।३।१।२३ ॥ , मासं पुरीषम् । श० ८ । ७।४।१६॥
माणसं वै पुरीषम् । श. ८।६।२।१४ ॥८।७।३।१॥ पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति समानं वै परीषं च करीपं च । श०२।१।१ । ७ ॥ स एष प्राण एव यत्पुरीषम् । श० -।७।३।६॥
पुरोषं घाऽ इयम् (पृथिवी)। श० १२।५।२५।। , ऐन्द्र हि पुरीषम् । श०८।७।३। ७॥ ,, प्रथ यत्परीष स इन्द्रः । श० १०।४।१।७॥ , दक्षिणाः पुरोषम् । श०८।७।४।१५॥ ,, देवाः पुरोषम् । श० ८।७।४।१७॥ ,, नक्षत्राणि पुरीषम् । श० ८।७।४।१४॥
बयासि परीषम् । श. - । ७।४।१३॥ , प्रजा पुरोषम् : श०८।७।४।१६॥ , प्रजा पशवः पुरोषम् । तै०३।२।८।६॥३।२।। १२ ॥
( यजु० १३ । ३१ ) पशवो वै पुरीषम् । श०७।५।१। ।
१।२।५।१७॥६।३।१ । ३८ ॥ , पशवः पुरीषम् । श० - । ७।४।१२॥ , गोष्ठः पुरीषम् । तां०१३।४।१३॥ " पुरोतत्पुरोषम् । श० - । ५।४।६॥ पुरीष्यापरीष्य इति वै तमाहुर्यः श्रियं गच्छति । श०२।१।१।७॥ पुरुरस्मः बहुदान इति हैतधदाह पुरुदस्म इति । श०४।५।२।१२ ॥ पुरुषः सघाउ अयं पुरुषः सर्वासु पूर्षु पुरिशयः । श० १४ । ५ ।
५.१८॥ , इमे बै लोका पूरयमेव पुरुषो यो ऽयं ( वायुः) पवते सो ऽस्यां
पुरि शेते तस्मात्पुरुषः । श० १३ । ६ । २।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org