________________
( २८५ )
पुत्रः] भरीमभिरित्येतत् । श०७।५।१।१०॥ पिलिप्पिला श्रीवं पिलिप्पिला। तै० ३।९।५।३॥ श० १३ । २ ।
पिशङ्गिला रात्रि पिशङ्गिला । ते० ३ । ९ । ५।३॥
, अहोरात्र 4 पिशंगिले। श० १३।२।६ । १७ ॥ पिशाबः अथ यः कामयेत पिशाचान् गुणीभूतान पश्ययमिति...... ।
सा० वि० ३।७।३॥ पीतुदारु (="उदुम्बर इति केचिद्दवदारुरन्ये” इति सायणः) (अग्ने)
यदस्थि तत्पीतुदारु । तां० २४ । १३ । ५॥ ,, शरीर देवास्य (अग्ने) पीतुदारु । श०३।५।२।१५॥ , अथ (प्रजापतेः)यदापोमयं तेज आसीत् । यो गन्धा स सार्ध
समवहुत्य चक्षुष्ट उदभिनत्म एष वनस्पतिरभवत्पीतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि समभवत्तस्मादु ज्वलनस्तेजसो
हि समभवत् । श०१३।४।४।७॥ पुभिजकस्थला ( यजु०१५ । १५) (अग्ने:) पुजिकस्थला चक्रतु
स्थला चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह
माहित्थिा सेना च तु ते समितिश्च । ।०८।६।१।१६ ॥ पुण्डरीकम अहिरस: सुवर्ग लोकं यन्तः । अप्सु दीक्षातपसी प्रावेश
__ यन् । तत्पुण्डरीकमभवत् । तै०१ । ८ । २११॥ ___ यानि पुण्डरीकाणि तानि दिवो रूपम् । तानि नक्षत्राणा)
रूपम् । श०५।४।५।१४ ॥ , "पुष्करम्" शब्दमपि पश्यत । पुण्यं कर्म पुण्यं कर्म सुकृतस्य लोकः। तै०३।३।१०।२॥ , ये हि जनाः पुण्यकृतः स्वर्गलोक यन्ति तेषामेतानि (नक्षत्राणि)
ज्योती षि । श० ६ ५।४।८॥ पुत्रः पुन्नाम नश्कमनेकशततारं तस्मात् प्राति पुत्रस्तत्पुत्रस्य पुत्त
त्वम् । गो० पू०१।२॥ , पुत्रो वै वीरः ( यजु०४।२३)। श०३।३।१।१२॥ ... आत्मासि पुत्र मा मृथाः स जीव शरदः शतम्।मं०१।५।१८॥ , पुत्रो हि हदयम् । त०२।२।७॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org