________________
[पिताम्
(२४) पिता प्राणो वै पिता । ऐ०२ ॥३८॥ ,, (यजु० ३७ । २०) एष वे पिता य एष (सूर्य) तपति । श०
१४।१।४।१५॥ ., सा(सुकन्या) होवाच यस्मै मां पितादात्रैवाहं तं (पति)
जीवन्त हास्यामीति ।।०४।१।५।। पिता वैश्वानरः संवत्सरो वे पिता वैश्वानरः प्रजापतिः। श० १।।
पितुः ( यजु०२ । २०॥ १२ । ६५ ॥) अन्नं वै पितुः । श०१।९।
२॥ २०॥ ७।२।१।१५॥ , पर्थव पितुं मे गोपायेत्याह । अन्नमेवैतेन स्पृणोति । तै०१।१।
१०।४॥ " अन्नं वै पितु। ऐ०१।१३॥ ". दक्षिणा वै पितु । ऐ०१।१३ ॥ पितुपणि: पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामेनेन (सोमेन)
सनोत्यभसनिर्मवैनं (सोम) सत्करोति । ऐ० १ । १३ ॥ पितृमान्पैतमत्यः यो वै ज्ञातो ज्ञातकुलीनः स पितृमान्पैतृमत्यः । श०
४।३।४।१६ ॥ पिन्वन्स्यपीया (ऋक्) तद्यदेव वृत्रं हतमापी व्यायन् यत्प्रापिन्वंस्तस्मा
पिन्वन्स्यपीया। कौ० १५ ॥ ३ ॥ पिन्वन्त्यपो मरुतः सुदानव इति पिन्वन्त्यपीयापो
वै पिन्वन्त्यपीया । कौ० १५ ॥ ३ ॥ पिपीलिकमध्या ( अनुष्टुप् ) इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानां परां
परावतमगच्छत् स एतां (पिपीलिकमध्यां) अनुष्टुमं व्यौहत्तम्मध्ये व्ययासर्पदिग्द्रगृहे वा एषोभये यजते ऽभय उत्तिष्ठति य एवं विद्वानेतासु (पिपीलिकमध्यासु) स्तुते । तां० १५ । ११ ॥६॥
पिपीलिकामध्येत्यौपमिकम् । दे०३।१०॥ पिपीलिका पिपीलिका पेलतेर्गतिकर्मणः। दे० ३।९॥ पिप्ताम् ( यजु० १३ । ३२) पिपृतां नो भरीमभिरिति बिभृतां नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org