________________
( २८३ )
पितरा युवाना] पितरः सर्वतः पितरः । श०२।६।१।११ ॥
, सकृदु खेव पराञ्चः पितरः । श०२।४।२।४॥४।४।२।३॥ ,, सहदिव वै पितरः । कौ० ५। ६॥१०॥४॥ , पराञ्च उ वै पितरः। कौ० ५।६॥ , हीका हि पितरः । तै०१।३।१०॥६॥१।६।९।७ ॥ " हरणभागा हि पितरः। ते १।३।१०।७॥
ऊष्मभागा हि पितरः। ते १।३।१०।६॥ " देवा वा एते पितरः । कौ०५।६॥ " देवा वा एते पितरः। गो० उ०१। २४ ॥ , विष्टकृतो वै पितरः। गो० ३०१ ॥ २५ ॥ , त्रया वै पितरः (सोमवन्तः, बर्हिपदः, अग्निष्वात्ताः) । श० ।
५।४।२८॥१४।१।३।२४॥ ,, ऊमा वै पितरः प्रातःसवन ऊर्वा माध्यन्दिने काव्यास्तृतीय
सवने (ऊमाः=ऋतुविशेषः, तैत्तिरीयसंहितायाम् ४।४।७। २॥५।३।११।३॥ सायणभाष्ये ऽपि)। ऐ०७।३४॥ एतद्ध वै पितरो मनुष्यलोकाऽ आभक्ता भवन्ति यदेषां प्रजा भवति । श०१३ । ८।१।६ ॥ ( अयास्य आङ्गिरसः) व्यानेन पितॄन् पितृलोके ( अदधात् )।
जै० उ०२।८।३॥ , कव्यवाहनः (वाऽ अग्निः) पितृणाम् । श०२।६।१।३०।।
अथ यदेव प्रजामिच्छेत् । तेन पितृभ्यऽ ऋणं जायते तद्धयेभ्यः एतत्करोति यदेषा सन्तताव्यवच्छिन्ना प्रजा भवति । श०१।
७।२।४॥ ,, यत्पीतत्वं तत्पितगाम् । ष०४।१॥ ,, खधाकारो हि पितृणाम् । तै०१।६।९।५॥३।३।६।४॥ ,, खधो वै पितृणामन्नम् । श०१३। ८।१।४॥ ,, स्वधाकारं पितरा ( उपजीवन्ति )। श० १४ । ८।६।१॥
" कर्मणा पितृलोकः ( जय्यः । श. १४।४।३।२४॥ पितरा युवाना ( यजु० १५ । ५३) बाक च वै मनश्च पितरा युवाना।
श०८।६।३।२२ ॥
Jain Education International
For Private & Personal Use Only
!
www.jainelibrary.org