________________
(पितरः
( २८२) पितरः पितृलोको यमः। कौ०१६ ॥ ८॥ , (प्रजापतिः) निधनम्पितृभ्यः (प्रायच्छत ) तस्मादु ते निध
नसंस्थाः । जै० उ०१।१२।२॥ यानेवैषां तस्मिन्त्संग्रामे ऽनंस्तापितृयज्ञेन समरयन्त पितरो वै तऽ आसंस्तस्मात्पितृयज्ञो नाम । श०२।६।१।१॥
यः ( अर्धमासः ) अपक्षीयते स पितरः। श०२।१।३।१॥ , अपत्नयभाजो वै पितरः। कौ०५।६॥ ,, अपराहः पितरः । श०२।१।३।१॥
तस्मै ( चन्द्रमसे ) ह स्म पूर्वाह्न देवा अशनमभिहरन्ति मध्यन्दिने मनुष्याऽ अपराहे पितरः । श०१।६।३।१२॥ अपराहभाजो वै पितरस्तस्मादपराहे पितृयज्ञेन चरन्ति । गो० उ०१। २४॥
अन्तभाजो वै पितरः । कौ०१६। ८ ॥ , यदि नानाति पितृदेवत्यो भवति । श० ११ ११।७।२॥ ,, माः पितरः। श०२।१।३।४॥
अनपहतपाप्मानः पितर। श०२।१।३।४॥ , पितृलोकः पितरः । कौ०५।७॥ गो उ०१।२५॥ पितृदेवत्यो वै कूपः खातः । श० ३।६।१ । १३ ॥ ३।७। १।६॥ पितृदेवत्या वै नीविः। श०२।४।२।२४॥२।६।१।४२॥ अथ या रोहिणी श्येताती ( गौः) सा पितृदेवत्या यामिदं पितृभ्यो नन्ति । श०३।३।१।१४ ॥ अथ यध्वर्युः पितृभ्यो निपृणाति, जीवानेव तत् वितृननु
मनुष्याः पितरो ऽनुपवहन्ति । गो० उ०१ । २५ ॥ , पितृणां मघाः (नक्षत्रम्) । तै० १।५।१।२ ॥ ३।१।
पितरः प्रजापतिः । गो० उ०६।१५॥ , मनः पितरः। श०१४।४।३।१३ ॥
गृहाणा ह पितर ईशते । श०२।४।२।२४॥ , गृहाणा हि पितर ईशते । श०२।६।१।४२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org