________________
( २८१ )
पितरः ]
पितरः तद्ये सोमेनेजानाः । ते पितरः सोमवन्तः । श०२ । ६।१।७॥ स पितृभ्यः सोमवद्भ्यः । षट्कपालं पुरोडाशं निर्वपति । श०
२।६।१।४ ॥
सोमयाजा हि पितरः । तै० १ | ६ | ६ |५ ॥
इन्दय इव हि पितरः । मन इव । तां० ६ । है । १६-२० ॥
""
"3
93
""
99
"
23
"
,,
„
31
",
99
"
99
99
पितृदेवत्यः सोमः । श० ३ । २ । ३ । १७ ॥
पितृलोकः सोमः । कौ० १६ ॥ ५ ॥
पितृदेवत्यो वै सोमः । श०२।४ । २ । १२ ॥ ४ । ४ । २ ॥२॥ स्वाहा सोमाय पितृमते । मं० २ । ३ । १ ॥
सोमाय वा पितृमते ( षट्कपालं पुरोडाशं निर्वपति ) । श० २।६।१।४ ॥
संवत्सरो वै सोमः पितृमान् । तै० १ । ६ । ६ । २ ॥ १।६। €1411
ओषधिलोको वै पितरः । श० १३ । ८ । १ । २० ॥ षड् वाs ऋतवः पितरः । श० ६ । ४ । ३॥ ८ ॥
1
ऋतवः पितरः । कौ० ५ | ७ ॥ श० २ । ४ । २ । २४ ॥ २ । ६ । १ । ४ ॥ गो० उ० १ । २४ ॥। ६ । १५ ॥
तषो वै पितरः । श० २ । ६ । १।३२ ॥
यहतवः पितरः प्रजापतिं पितरं पितृयशेनायजन्त तत्पितुयशस्य पितृयज्ञत्वम् । तै० १ । ४ । १० । ८ ॥ शरखेमन्तः शिशिरस्ते ( ऋतवः ) पितरः । श० २ । १ । ३॥१॥
31
ऋतवः खलु वै देवाः पितरः । ऋतूनेव देवान् पितॄन् प्रीणाति । तान् प्रीतान् । मनुष्याः पितरो ऽनु प्रपिपते । तै० १ । ३ । १०१५॥
यमो बैवस्वतो राजेत्याह तस्य पितरो विशस्त इमऽ घालतऽ इति स्थावरा उपसमेता भवन्ति तानुपदिशति यजुषि वेदः सो ऽयमिति ( भाश्वलायन श्रौतसूत्रे १० । ७ । २ ॥ शाङ्खायनश्रौतसूत्रे १६ । २ । ४-६ ॥ ) । श० १३ । ४ । ३ । ६ ॥ ," क्षत्रं वै यमो विशः पितरः । श० ७ । १ । १ । ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org