________________
[पितरः
(२८०) फ्तिरः स (सूर्यः) यत्रोदावर्तते। देवेषु तर्हि भवति देवांस्तर्वामि
गोपायत्यथ यत्र दक्षिणावर्तते पितृषु तर्हि भवति पितृस्तीभिगो
पायति । श०२।१।३।३॥ , मनोजवास्त्वा पितृभिदक्षिणतः पातु । श०३।५।२।६॥
अथैनं (प्रजापति) पितरः । प्राचीनावीतिनः सव्यं जाम्वाच्योपासीदस्तान् (प्रजापतिः ) अब्रवीम्मासि वो ऽशन स्वधा वो मनोजवो वश्चन्द्रमा वो ज्योतिरिति । ।०२।४।
२।२॥
मासि पितृभ्यः क्रियते । तै०१।४।६।१॥ , तृतीये हि लोके पितरः । तां०९।८।५॥
तृतीये वा इतो लोके पितरः । तै०१।३।१०।५॥१।।
८।७॥ , अन्तरिक्ष तृतीय पितृन्यज्ञोऽगात् । ऐ०७१५॥ ,, पितरो नमस्याः । श०१।५।२॥३॥ , यानग्निरव दहन्त्स्वदयति ते पितरोऽग्निज्वात्ताः । श०२।६।
१।७॥ ये वा अयज्वानो गृहमेधिनः । ते पितरोऽग्निवात्ताः । ते०१॥ ६।९।६॥
अर्द्धमासा वै पितरोऽग्निष्वात्ताः । तै०१।६।८।३॥ .. अथ पितृभ्यो ऽग्निष्वात्तेभ्यः। निवान्याय दुग्धे सकृदपमाथत
एकशलाकया मन्थो भवति । श०१।६।१।६॥ अथ ये दसेन पक्केन लोकं जयन्ति ते पितरो बर्हिषदः । श०२।
६।१।७॥ , ये वै यज्वानः । ते पितरो बर्हिषदः । तै०१।६।९।६॥ , मासा वै पितरो बर्हिषदः । ते १।६। ८ ।३॥ ३।३।
६॥४॥ पितृभ्यो बर्हिषद्भयः। अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः पिषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भयः। श०२।६।१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org