________________
(२७६ )
पितरः] पावमा यः ( ऋच: ) पवित्रं वै पावमान्यः । कौ० ८।५ ॥ ३०॥ ८॥
गो० उ०६।१६ ॥ पावीरवी वाग्वै सरस्वती पावीरवी । ऐ०३। ३७ ॥ पाश: घारुणो व पाशः । तै० ३।३।१०।१॥ श०६।७।३।८॥
,, नैऋतो वै पाशः । श०७।२।१।१५ ॥ पाठौहम् ( साम ) पष्ठवाड् वा एतेनारसश्चतुर्थस्याह्नो वाचं वदन्ती
मुपाशृणोत्स होवागिति निधनमुपैसदस्याभ्युदितं
तदहरवसत् । तां० १२ । ५।११॥ पितरः सो (प्रजापतिः) ऽसुरान् सष्टवा पितेवामन्यत । तदनु पितृनस
जत ! तत्पितृणां पितृत्वम् । तै० २।३।।२॥ , अग्निमुखा एव तत्पितृलोकाजीवलोकमभ्यायन्ति । श० १३ ।
८।४।६॥ .. मनुष्याचे जागरितं पितरः सुप्तम् । श०१२।३।२।१॥ , रात्रिः पितरः। श०२।१।३।१॥
तत्तमसः पितृलोकादादित्यं ज्योतिरभ्यायन्ति । श० १३ । ८ ।
,, तिर इय ये पितरो मनुष्येभ्यः । श०२।४।२।२१॥
तिर इव चै पितरः। श०२।६।१ । १९ ॥ १३॥ ८॥३२॥ ,, अन्तर्हितो हि पितृलोको मनुष्यलोकात् । तै० १।६।८।६॥ , मध इव हि पितृलोकः । श० १४।६।१।१०॥ __ अवान्तरदिशो वै पितरः । श० १।८।१।४० ॥ २।६।
१। १०, ११॥ , उभे दिशावन्तरेण विदधाति प्राची च दक्षिणां चैतस्याह
विशि पितृलोकस्य द्वारम् । श०१३।८।१।५॥ , दक्षिणावृद्धि पितृणाम् । ०१।६।८।५॥ , पितृणां वा एषा दिग्यहक्षिणा । ष०३।१॥ , बम्बेनाऽऽजद्विषेण ( उदात्रा दीक्षामहा इति ) पितरो दक्षिणतः
(भागच्छन् )। जै० उ०२।७।२॥ . , दक्षिणासंस्थो पित्यशा। कौ०५॥७॥गी. उ०१॥ २५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org