________________
[परिमादः
( २६२ ) ( "स्पराणि" शब्दमपि पश्यत )। तां०
४।५।३॥ परावतः ( ऋ० १०। ६३ । १ ) अन्तो वै परावतः।ऐ०५।२॥ कौ०
२२॥ ५॥२३ । ७॥ परावसुः परावसुर्ह वै नामासुराणा होता । श० १।५।१।२३॥
("पराग्वसुः" शब्दमपि पश्यत ) परिक्षित् अग्निीमाः प्रजा परिक्षेत्यग्निं हीमाः प्रजाः परिक्षियन्ति । ऐ०
., अग्निर्व परिक्षित् । ऐ०६। ३२ ॥ गो० उ०६।१२॥ , संवत्सरो वै परिक्षित संवत्सरो हीदं सर्व परिक्षियतीति ।
गो० उ०६ । १२॥ ,, संवत्सरो वै परिक्षित् । ऐ०६॥ ३२॥ परिचरा यजमान: परिचरा । तां०३।१।३॥३।३।२॥ ३।८।
३॥३॥ १२ ॥ ३॥ परितस्थुषः इमे वै लोकाः परितस्थुषः । तै०३।१।४।२॥ परिधयः परिधीन परिदधाति । श०१।३ । ३ । १३.॥ ,, दिशः परिधयः। ऐ० ५। २८ ॥ तै०२।१।५।२॥ , इमे वै लोकाः परिधयः । तै० ३।८।१८ ॥४॥
, गुप्त्यै वा अभितः परिधयो भवन्ति । श०१।३।४।८ ॥ परिधानीया दिशः परिधानीया । जै० उ०३।४।२॥
, श्रोत्रम्परिधानीया । जै० उ०३।४।३॥ , प्रतिष्ठा परिधानीया । कौ० १५ । ३॥ १६ ॥ ४॥
, प्रतिष्ठा वै परिधानीया । गो० उ०३।२१, २२॥ परिपतिः मनो वै परिपतिः । गो० उ० २।३॥ परिप्लवम् देवचक्रं वा एतत्परिप्लवम् । कौ० २०।१॥ परिभूश्छन्दः ( यजु० १५ । ४) दिशो वै परिभूश्छन्दः। श० ८।५।
२।३॥ परिमरः यो ह वै ब्रह्मणः परिमरं वेद पर्येनं द्विषन्तो भ्रातृव्याः परि
सपत्ना म्रियन्ते । ऐ० ८ । २८ ॥ परिमादः (बहुवचने) त्वक् च वा एतल्लोम च महाव्रतस्य यत्परिमादः।
तां०५।६।११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org