________________
( २६१ )
पराणि परमपुरुषः यो विद्युति स परमपुरुषः । जै० उ०१।२७ ॥२॥ परमम अन्तो वै परमम् । ऐ०५।२१॥ परमा परावत् अनुष्टुप वै परमा परावत् । ऐ०३।१५ ॥ परमेष्टी ( यजु०१४।९) आपो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने
तिष्ठन्ति । श०८।२।३।१३॥ ,, तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यदर्शपूर्णमासौ ताभ्या
मयजत......स आपो ऽभवत...... परमाद्वाऽ एतत्स्थानाद्वर्षति
यद्दिवस्तस्मात्परमेष्ठी नाम । श० ११ । १।६।१६ ॥ ,, अयं वा इदं परमो ऽभूदिति । तत्परमेष्ठिनः परमेष्ठित्वम् ।
ते २।२।१०।५॥
परमेष्ठी वा एषः । यदोदनः । तै० १ । ७।१०॥६॥ , ऋतमेव परमेष्ठि । तै०१।५।५।१॥ ,, परमेष्ठी खाराज्यम् । परमेष्ठितां गच्छति य एवं वेद । तां०
१९ । १३ । ३, ४॥ २२॥ १८ । ४,५॥ , प्रजापति विघस्तं देवता आदाय व्युदक्रामस्तस्य (प्रजापतेः)
परमेष्ठी शिर आदायोत्क्रम्यातिष्ठत् । श० ८।७।३।१५॥ परशुः धनो वै परशुः । श०३।६।४।१०॥ पराक: (त्रिरात्रः) यद्वा एतस्याकन्तदस्य पराक् तत् पराक्तस्य परा
कत्वम् । तां० २१ । ८।३॥ परावैतेन स्वर्ग लोकमाक्रमते । तां० २१॥ ८॥२॥ पराकेण वै देवाः स्वर्ग लोकमायन् । स्वर्गकामो
यजेत । तां० २१ । । ।२॥ पराग्वसुः अग्विमुई बै देवानां ब्रह्मा पराग्वसुरसुराणाम् । गो० उ०
(“ परावसुः" शब्दमपि पश्यत ) पराणि (परःसामाख्यान्यहानि ) परैः देवा आदित्यं सुवर्ग लोकमपारयन्
यदपारयन् तत् पराणां परत्वम् । तै० १।२।४।३॥ परैर्वे देवा आदित्य स्वर्ग लोकमपारयन्यदपारयस्तत्पराणां परत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org