________________
[ परमं व्योम
( २६० )
पया: आपो हि पयः । कौ०५ ॥ ४ ॥ गो० उ० १ । २२ ।।
अपामेष ओषधीना रसो यत्पयः । श० १२ । ८ । २ । १३ ॥ एष ह वै सर्वासामोषधीनां रसो यत्पयः । कौ० २ । १ ॥
पयो वा ओषधयः । तै० ३ । ७ । १ । ५, ६, ७, ८ ॥
सोमः पयः । श० १२ । ७ । ३ । १३ ॥
""
23
"
99
99
99
19
99
99
४।६ ॥
वैश्वदेवं हि पयः । गो० उ० १ । १७ ॥ पितृदेवत्यं पयः । कौ० १० ॥ ६ ॥
वायव्यं पयो भवति । श० २ । ६ । ३ । ६ ॥
स (वनस्पतिः ) उ वै पयोभाजनः । कौ० १० । ६ ॥
""
पयया यदस्मात् ( प्रजापतेः ) तद्वेतः परापतदेषा सा पयस्या मैत्रा
"
""
20
वरुणी । श० ६ । ५ । १ । ५६ ॥
मैत्रावरुणी पवस्या | श० २ । ४ । ४ । १४ ॥
मैत्रावरुणी पयस्या भवति । श० ५ । ५ । १ । १ ।। मित्रावरुणयोः पयस्या । श० ४ । २ । ५ । २२ ॥
एतद्वै मित्रावरुणयोः स्वं हविर्यत्पयस्या । कौ० १८ । १२ ॥ संस्थितायां चोदवसानीयायां मैत्रावरुण्या पयस्यया यजेत तस्या उक्तं ब्राह्मणं नैतयानिष्ट्वाग्निचिन्मैथुनं चरेतेति । कौ०
१९ । ७ ॥
योषा पयस्या रेतो वाजिनम् । श० २ । ४ । ४ । २१ ॥ २ । ५ । १ । १६ ॥
परं रजः (यजु० १३ । ४४ ) श्रोत्रं वै पर रजो दिशो ने श्रोत्रं दिशः परं रजः । श० ७ | ५ | २ । २० ॥
परमं व्योम ( यजु० १३ । ४२, ४४ ) इमे वै लोकाः परमं व्योम । श०
७ । ५ । २ । १८९, २०॥
""
333
39
सौय्यै पयः । तै० ३ । ९ । १७ । ४ ॥
जागतमयनं भवति पशुकामस्येडानिधनं पयसामुष्मिँलोक
उपतिष्ठते । तां० १३ । ४ । १० ॥
I
"
ऐन्द्रं पयः । गो० उ० १ । २२ ॥
तद्यदेवात्र पयस्तम्मित्रस्य, सोम एव वरुणस्य । श० ४ । १ ।
91
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org