________________
( २५६ )
पयः] पथ्या स्वस्तिः यत्पथ्यां (अदिति) यजति तस्मादसौ ( आदित्यः)पुर
उदति पश्चाऽस्तमेति पथ्यां ह्येषो ऽनुसंचरति । ऐ० १।७॥
पथ्या पूष्णः पत्नी । गो० उ० २।६॥ पदनिधनम् ( साम) इमं वाव देवा लोकं पदनिधनेनाभ्यजयन् । तां
१०।१२ ॥ ३॥ पदपङ्क्तिश्छन्दः ( यजु० १५ । ४) अत्यं वै लोकः पदपश्छिन्दः । श०
८।५।२।४॥ पदम् आत्मा वै पदम् । कौ० २३ ॥ ६॥ पदस्तोभः (सामविशेष:) पदोरुत्तममपश्यत्तत्पदस्तोभस्य पदस्तोभत्वम् ।
तां० १३ । ५। २४ ॥ इन्द्रो वृत्राय वज्रमुदयछत्तं षोडशभिर्भोगै: पर्य्यभुजत्स एतं पदस्तोभमपश्यत्तेनापावेष्टयदपवेष्टयन्निव गायत् पाप्मनो ऽपहत्यै । तां०१३।
५।२२॥ पद्या ( विराट् ) पद्यया वै देवाः स्वर्ग लोकमायन् । तां०८।५। ७॥ पयः यत्पयस्तद्रतः। गो० उ०२।६।। ,, पयो हि रेतः। श०६।५।१। ५६ ॥ ,, रेतः पयः। शं० १२।४।१।७॥ ,, ( अग्निः ) तां ( गां) सम्बभूव तस्या (गवि) रेतः प्रासिञ्च
त्तत्पयो ऽभवत् । श०२।२।४।१५॥ तस्मात्प्रथमदुग्धं ( पयः ) उष्णं भवत्यग्नेहि रेतः । श० २।२।
४। १५॥ ,, समानजन्म वै पयश्च हिरण्यश्चोभय ह्यग्निरेतसम् । श० ३ ।
२।४।८॥ ,, क्षत्रं वै पयः । श० १२।७।३। ८ ॥ , ( यज्ञस्य) प्राणः पयः । श०६।५।४।१५।।२।३। ३२॥ , अन्तर्हितमिव वा एतद्यत्पयः। तां०६।६।३॥ , (यजु० १२।११३॥) रसो वै पयः। श० ४।४।४। - ॥ ७॥
३।१।४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org