________________
39
( २६३ )
परिवत्सरः सूर्यः परिवत्सरः । तां० १७ । १३ ॥ १७ ॥ आदित्यः परिवत्सरः । तै० १ । ४ । १० । १॥ परिवत्सरो वलिवर्दः । तै० ३ | ८ | २० | ५ ॥ परिवाप: ( =लाजा इति सायणः) भारत्यै परिवापः । तै० १ । ५ ।
>>
११ । २ ॥
प्रश्नमेव परिवापः । ऐ० २ । २४ ॥
"
परिवृक्ती (= परिवृक्ता ) या वा अपुत्रा पत्नी सा परिवृत्ती ( परिवृक्ती ) । श०५ । ३ । १ । १३ ॥
सुवरिति परिवृक्ती । तै० ३ । ९ । ४ । ५ ॥
1
""
परिश्रित योनिर्वै परिश्रितः । श० ७ । १ । १ । १२ ॥
39
""
"
""
39
J.
"
परीशासी ]
परिश्रिद्भिरेवास्य रात्रीराप्नोति । श० १० । ४ । ३ । १२ ॥ परिचित एव श्रीस्तद्धि रात्रीणा” रूपम् । श० १० । २ । ६ । १७ ॥
अस्थीन्येव श्रीस्तद्धि परिश्रिता१७ रूपम् । श० १० । २। ६ । १८ ॥
अस्थीनि वै परिश्रितः । श० ७ । १ । १ । १५ ॥ लोमानि वै परिश्रितः । श० ६ । १ । १ । १० ॥
तस्य ( अस्य लोकस्य ) आप एव परिचितः । श० १०।५। ४ । १ ॥
आपः परिक्षितः । श० ७ । १ । १ । १३ ।। ६ । २ । १।२० ॥ आपो वै परिचितः । श० ६ | ४ | ३ | ६ ॥
परिष्टुब्धेडम् ( साम ) ( देवाः ) अन्तरिक्षं परिष्टुब्धेडेन ( अभ्यजयन् ) । तां०.१० । १२ । ४ ॥
परिष्टोभन्ती परिष्टोभन्ती त्रिष्टुप् । तां० ११ । १ । २ ॥
परिसारकम् तस्माद्धाप्येतर्हि परिसारकमित्याचक्षते यदेनं सरस्वती समंतं परिससार | ऐ० २ । १६ ॥
परिस्रुत शिश्नादेवास्य रसो ऽस्नुवत्सा परिनदभवत् । श० १२ । ७ ।
१।७ ॥
"
नैष सोमो न सुरा यत् परित् । श० ५ । १ । २ । १४ ॥ परीशासौ इमे वै द्यावापृथिवीं परीशासौ । श० १४ । २ । १ । १६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org