________________
[पश्चच्याहतयः ( २५६ ) पञ्चदशः (स्तोमः) पश्चदशो हिबज्रः । श०४।३।३.१४॥
वजो वे पञ्चदशः । तां०१६।२।५॥ पञ्चदश एव महः । गो०पू०५।१५॥ चन्द्रमा वै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते पञ्चदश्यामापूर्यते । तै०१।५।१०।५॥ अर्द्रमास: पञ्चदशः । तां०६।२।२॥ अर्द्धमास एव पश्चदशस्यायतनम् । तां० १० । १।४॥ यत्पश्चदशो यदेवास्य ( यजमानस्य ) उरस्तो बाह्रोरपूतं तत्तेनापहन्ति । तां० १७।५।६॥ ग्रीवाः पञ्चदशश्चतुर्दश वितस्यां करूफराणि भवन्ति वीर्य पञ्चदशम् । गो० पू०५।३॥ प्राणो वै त्रिवृदात्मा पञ्चदशः । तां०१६।११।३॥ पञ्चदशश्चैकविंशश्च बाँतौ तौ गौश्चाविश्वान्वसृज्यतां तस्मात्तौ बार्हतं प्राचीन भास्कुरुतः । तां०
पश्चबिल: सद्यत्पश्च हवी७षि भवन्ति तेषां पञ्च बिलानि तस्माचरुः
पञ्चबिलो नाम | श०५।५।१।१॥ पश्चममहः पाझं हि पश्चममहः । कौ०२९ । ५॥ , पशवः पञ्चममहः । कौ० २३ । ४ ॥
, विषुवान्वे पञ्चममहः । तां० १३।४। १६ ॥ १३ । ५।१०॥ पञ्चमी चिति: यजमान एव पञ्चमी चितिः । श० - । ७ । ४ । १६ ॥
, प्रीवा एव पञ्चमी चितिः। श० ८।७।४।२१॥ पञ्चविंशः (स्तोमः) एतेन वै गौराङ्गिरसः संर्व पाप्मानमतरत्सर्वं पाप्म
नन्तरत्येतेन स्तोमेन तुष्टुवानः । तi० १६। ७ । ७॥ चतुर्विशी चै संवत्सरो ऽनं पश्चविशम् । तां०४।१०।५॥
"गर्भाः पञ्चविंशः" शब्दमपि पश्यत । पञ्च व्याहृतयः ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रीष
ड्यज ये यजामहे वौषडिति । श० १।५।२।१६॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org