________________
( २५५ )
पश्चदशः] पञ्च चूडाः ( इष्टका: ) होत्राः पञ्च चूडा। श० ८।६।१।११ ॥
याः (अमुष्मादादित्यातू) पराच्यः (पञ्च दिशः) ताः पञ्च चूडाः। श०८।६।१।१४॥ मिथुनं पञ्च चूडाः । श०८।६।१।१२।।
प्रजा पञ्च चूडाः । श०८।६।१।१३॥ पश्च जना: देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितृणां चैतेषां
वा एतत्पश्चजनानामुक्थम् (यद्वैश्वदेवम् )।ऐ०३।३१॥ विश्वे देवा अदितिः पञ्च जना इति । ये देवा असुरेभ्यः पूर्वे पञ्च जना आसन् य एवासावादित्ये पुरुषो यश्चन्द्रमसि यो विद्युति यो ऽप्सु यो ऽयमक्षन्नन्तरेष एव ते । तदेषा
(अदितिः ) एव । जै० उ०१ । ४१ । ७॥ पञ्चदशः ( स्तोमः) क्षत्रं वा एतदहरभिनिर्वदति यत्पञ्चदशम् । तां०
११ । ११ । ८॥ क्षत्रं पञ्चदशः । ऐ० ८।४॥ तां० १६ । १७ । ३॥ तरमाद्राजन्यस्य पञ्चदश स्तोमः । तां०६।१।८॥ तान् ( पशून् ) इन्द्रः पश्चदशेन स्तोमेन नाप्नोत् । ते २।७।१४।२॥ ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे स्तुतम् । वृहता यशसा बलम् । हविरिन्द्रे वयो दधुः । तै० २।६। १९ । १॥ ओजो वा इन्द्रियं वीर्य पञ्चदशः । ऐ० ८।३, ४ ॥ आजो वीर्य पञ्चदशः । तां० ११ । ६ । ११ ॥ ११ ॥ ११ । १४ ॥ २०।१०।१॥ तं (पञ्चदशं स्तोमं ) वोजो बलमित्याहुः। तां०१०।
वीर्य पञ्चदशः । ऐ०८।४॥ श्रेष्टुभः पञ्चदशस्तोमः । तां०५।१।१४ ॥ पश्चदशो वे वज्रः।को०७।२॥ १५ ॥ ४॥ष०३। ४॥०२।२।७।२॥ तां० २।४।२॥श०१। ३।५।७॥३।६।४।२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org