________________
[पतिः पक्तिः (छन्दः) पडि
( २५४) तन्द्रं छन्दः । श०८।२।४।३ ॥८
।
पृथुरिव वै पङ्किः । श० १२ । २।४।६ ॥ गो० पू० ५॥४॥ पक्षौ पड्यः । श०८।६।२।३, १२॥ श्रोत्रं पनि । श०१०।३।१।१ ॥ पडिलर्धा ( दिक् )।श ८।३।१।१२॥ पाइ ह्यन्त्रम् (अश्यं खाध चोप्यं लेां पेयमिति सायणः)। तां०५।२।७॥ पाङ्गमन्नम् । तां० १२।१।॥ पडि; अन्नम् । ऐ०६॥ २० ॥ अन्नं व पङ्किः । गो० उ०६ । २॥ प्रतिष्ठा वै पङ्किः । कौ० ११ । ३ ॥ १७ ॥ ३ ॥ पाङ्ग इतर आत्मा लोम त्वङ् मा समस्थि मजा। तां०५।१।४॥ पाङ्गो ऽयं पुरुषः पंचधा विहितो लोमानि त्वङ् मांसमस्थि मज्जा । ऐ०२।१४ ॥ ६ । २९ ॥ पाङ्कः पुरुषः । कौ० १३ । २॥ तां० २।४।२॥ गो० उ०४।७॥ यजमानच्छन्दसं पतिः। कौ० १७ । २॥ पाङ्गः पशुः। श०१।५।२।१६॥ पाडाः पशवः। ऐ० ३॥ २३ ॥४।३॥ ५।४, ६, १८, १९ ॥ कौ० १३ । २॥ ते० १।६।३।२॥ तां० २।४।२॥ गो० उ०३।२०॥४।७।। पांक्तो यज्ञः। श. १।५।२ । १६ ॥ गो० पू० ४। २४॥ गो० उ०२।३॥३॥ २०॥४।४, ७॥ पाडो वै यः । ऐ० १ । ५ ॥३।२३ ॥ ५॥४, १८,१९॥ कौ० १।३,४॥२॥१॥ १३॥ २ ॥ तै०१।३।३।१॥ तां०६ । ७॥ १२॥ पाहि पञ्चममहः । कौ० २६ ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org