________________
( २५३ )
पङ्किः ] न्यग्रोधः तेषां चमसानां रसो ऽवङित्ते (न्यग्रोधस्य) ऽवरोधा अभ
वन्नथ य ऊर्ध्वस्तानि फलानि ऐ० ७ ॥ ३१ ॥
परोक्षमिव ह वा एष सोमो राजा यन्न्यग्रोधः । ऐ० ७॥३१॥ , क्षत्रं वा एतद्वनस्पतीनां यन्यग्रोधः। ऐ० ७।३१॥ ८॥ १६ ॥
नयमोधेन जन्यः (अभिषिञ्चति)। मित्राण्येवास्मै कल्पयति।
०१।७। ८।७॥ न्यर्बुदम् यो बै बाचो भूमा । तन्न्यर्बुदम् । तै० ३ । ८ । १६ । ३॥ न्युजः "न्यग्रोधः" शब्दं पश्यत । म्यूनः भलं म्यू खः । को०२२।६,८॥ २५ ॥ १३ ॥ ३०॥५॥ " मन न्यूँखः । ऐ०५।३॥ ६। २९, ३०, ३६॥ गो० उ०
६।८,१२॥
पक्षिणः ये बै विद्वा सस्ते पक्षिणो ये ऽविद्वासस्ते ऽपक्षात्रि
वृत्पशवशाषेष स्तोमो पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति । सां०
१४।१।१३॥ पचौ वृहद्रथम्सरे छन्दो चावापृथिवी देवते पक्षौ । श० १०। ३ ।
२॥४॥ पङ्क्तिः (छन्दः ) पङ्किः पचिनी पञ्चपदा । ३० ३॥ १३ ॥
पञ्चपदा पङ्किः । ऐ०५।१८,१६, २१ ।। ६ । २०॥ कौ०१। ३,४॥ ११।२॥१३॥२॥श०९।२। ३।४१॥ तां० १२।१।६ ॥ गो० पू०४ । २४॥ गो००४।४॥ अथ या पङ्क्षिपश्चपदा सप्तदशाक्षरी सधैयर्यजमानं स्वर्ग लोकमभिवहन्ती विद्यात्... गो० पू०३।८॥ पश्चाक्षरा पङ्गिः । तै० २।७।१०।२॥ यस्य दश ताः पडिम् । कौ०६।२॥ चत्वारिंशदक्षरा पड्डिा। कौ० १७ ॥३॥ पंक्तिर्विष्णोः पत्ती । गो० उ०२।। पणिन्दो मरुतो देवता डीवन्तौ । २०१०।३। २॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org