________________
[न्यग्रोध:
( २५२) नृमणा (यजु० १२ । १८) प्रजापति नृमणा । श०६।७।४।३,५॥ नृवाहसा (यजु० २३ । ६) अहोरात्रे वै नवाहसा (नृवाहसो)।०३।
९।४।३॥ नृषद् (यजु० १२ । १४) प्राणो वै नृषन्मनुष्या नरस्तधो ऽयं मनुष्येषु
प्राणोऽग्निस्तमेतदाह । श०६।७।३।११॥ , (यजु०१७। १२) प्राणो वै नृषद् । श०९।२।१।८॥ ,, एष (सूर्यः) वै नृषत् । ऐ०४।२० ॥ नेष्टा पत्नीभाजनं वै नेष्टा । ऐ०६।३॥ गो० उ०४।५॥
1. अग्निहि देवानां पात्नीवतो नेटर्तिधाम् । कौ० २८।३।। नैपातिथम् (ब्रह्मसाम) सामाःययत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न ध्य
वते तुष्टुवानः। तां० १४।१०।५॥ नैमिशीयाः एतेन (द्वादशसंवत्सराख्येन सत्रेण) धै नैमिशीयाः सर्वा
मृद्धिमार्नुवन् । तां० २५ ॥ ६ ॥ ४॥ नैषादः एतद्वा अवरायमनाचं यत्रैषादः । कौ०.२५ । १५ ॥ नौधसम् (साम) देवा वै ब्रह्म व्यभजन्त तान्नोधाः काक्षीवत आगच्छते
ऽब्रुवन्नृषिन आगस्तस्मै ब्रह्म ददामेति तस्मा एतत्साम प्रायच्छन्योधसे प्रायछ स्तरमानौधसम् । तां०७।१०। १० ॥ बृहदध्येतत्परोक्ष यौधसम्। तां०७।१०।८॥ ब्रह्म वै नौधसम् । तां०७ । १०।१०॥ ११ । ४।९॥ ब्रह्मवर्चसकाम एतेन (नौसेन) स्तुधीत । तां० ७।
१०।११॥ न्यग्रोधः ते यन्न्यश्चो ऽरोईस्तस्मान्य रोहति न्यनोहो न्यग्रोहो वे
माम तम्प्रोहं सन्सं म्यग्रोध इत्याचक्षते । ऐ०७।३०॥ न्यञ्चो न्यग्रोधा रोहन्ति । श०१३।२।७।३॥ अधि देवा यज्ञनेष्टा स्वर्ग लोकमायस्तंत्रतांश्चमसाम्म्युजरत न्यग्रोधा अभयन् न्युजमा इति हाप्येमानेतााचक्षते कुरुक्षेत्र तेह प्रथमजा न्यग्रोधानां तेभ्यो हाम्ये ऽधिजासाः। ऐ० ७॥३०॥ अस्थिभ्य एवास्य स्वधानवरस न्यग्रोधो ऽभवत् । शा० १२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org