________________
( २५१ )
नृम्णम् ] निष्केवल्यम्(शस्त्रम्)आत्मा यजमानस्य निष्केवल्यम् । ऐ०८॥२॥ निष्ट्या ( नक्षत्रम् ) निष्ट्या हृदयम् (नक्षत्रियस्य प्रजापतेः)। तै० १ ।
५।२॥२॥ (="स्वातिः" इति सायणः) वायोनिष्टया । तै० १ । ५।१।३॥३।१।१।१०॥ यां कामयेत दुहितरं प्रिया स्यादिति । तानिष्ट्यायां दद्यात् । (पत्युः) प्रियैव भवति । नैव तु (पितुगु
हं) पुनरागच्छति । तै०१।५।२।३॥ निवः (सामविशेष:) ऋषयो वा इन्द्रं प्रत्यक्षनापश्यन् स वसिष्ठोऽका
मयत कथमिन्द्रं प्रत्यतं पश्येयमिति स एतन्निहवमपश्यत्ततो वै स इन्द्र प्रत्यक्षमपश्यत् । तां० १५ । ५॥ २४॥ सेन्द्रं वा एतत्साम यदेतत्साम भवति सेन्द्रत्थाय । तां०१५ । ५। २४ ॥
मिहयो भवत्यनाद्यस्यावरुष्य । तां० १५।५ २२।। निहवानं छन्दः एतद्वै निह्नवानं छन्दो यन्न शंसिषमिति । तां०८।६१२॥ नीवाराः स (बृहस्पतिः) नीवाराग्निरवृणीत् । तन्नीवाराणां नीवारत्वम्।
तै०१।३।६ । ७॥ अथ बृहस्पतये वाचे । नैषारं चरुं निर्वपति । श० ५। ३ ।
३।५
॥
स (बृहस्पतिः) एतं बृहस्पतये तिष्याय नैवारं चरु पयसि निरवपस् । तै०३।१।४।६॥ पतझै देवानां परममन्नं यनीवाराः । ते १।३।६। - ॥
एते ब्रह्मणा पच्यन्ते यनीवारा। श०५।१ । ४।१४॥ ,, एते वै ब्रह्मणा पच्यन्ते यन्नीवागःश०५।३।३।५॥ नचक्षा: (यजु०१२।२०) प्रजापति नृचक्षा। श०६।७।४।५॥
,, (यजु०१४ । २४) देवा व नृचक्षसः। श०८।४।२।५॥ नृम्णम् (यजु० ३८ । १४) अमेन्यस्मे मुम्णानि धारयेत्यक्रुध्यन्नो धनानि
धारयस्येवैतदाह । (नृम्णानिधनानि)। श० १४॥२॥२॥३०॥ " अन्नं वै नम्णम् । कौ०२७॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org