________________
,
[निष्केवल्यम् ( २५० ) नितिः घोरा वै नितिः ।।०७।२।१।११ ॥
.. तिग्मतेजा वै निर्ऋतिः । श० ७।२।१।१०॥ , कृष्णा वै निऋतिः । श०७।२।१।७॥
नैर्ऋतो वै पाशः । श०७।२।१।१५ ॥ नैर्मता वै तुषाः । श०७।२।१।७॥
निर्धतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयः। ऐ०२। १५ ॥ , या वाऽ अपुत्रा पत्नी सा नितिगृहीता । श०५।३।१।१३॥ निविदः निविद्भिर्त्यवेदयन्तन्निविदा निवित्त्वम् । तै०२।२।८।५॥ ,, (देयाः) निविद्भिर्यवेदयन् । श०३।४।३।२८ ॥
तं (यशं) वित्त्वा निविद्भिन्यवेदयन्यद्वित्वा निविद्भिर्यवेद
यंस्तनिविदा निवित्त्वम् । ऐ०३।६॥ , अथो अन्नं निविद इत्याहुः । कौ० १५ । ३, ४॥
प्राणा वै निविदः । कौ० १५ । ३,४॥ स्वर्गस्य हैष लोकस्य रोहो यन्निविद् । ऐ० ३॥ १६ ॥ सौर्या वा एता देवता यनिविदः । ऐ०३।११॥ आदित्या निवित् । जै० उ० ३।४।२॥ अथ वै निविदसावेव यो ऽसौ (सूर्यः) तपत्येष हीदं सर्व निवेदयन्नति । कौ०१४।१॥ चक्षुर्निधित् । जै० उ०३।४।३॥
यदन्तरात्मरतन्नियित् । कौ०१५ । ३॥ गो० उ०३।२१-२२ ॥ ,, गर्भा वा एत उक्थानां यनिविदः। ऐ०३।१०॥ , पेशा वा पत उक्थानां यन्निविदः। ऐ०३।१०॥
, क्षत्रं निविद् । ऐ०२ । ३३ ॥ ३।१६॥ निषधः (सामधिशेषः) निषेधन (वै दवाः पशून्) पर्यगृहणन् । तां०१५॥
उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनवास्म पशूनुत्सिध्य निषेधेन परिगृह्णाति । तां० १९ ।
७।४॥ निकवल्यम् (शस्त्रम्) निष्केवल्यं बह्वयो देवताः प्राच्यः शरयन्ते बह्वय
ऊर्ध्वाः,अथैतदिन्द्रस्यैव निष्केवल्यं तनिष्केवल्यस्य निष्केवल्यत्वम् । कौ० १५॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org