________________
( २५६)
नितिः] निधनम् (साम) हेमन्तो निधनम् । ष०३।१॥ " (प्रजापतिः) छन्दो निधनम् (अकरोत्)। जै. उ०१।
१३ ॥ ३॥ (प्रजापतिः) श्रोत्रं निधनम् (अकरोत्)। जै० उ० १ । १३ ॥ ५॥
(प्रजापतिः) वृष्टिं निधनम् ( अकरोत् )। जै०उ०१ । १३ । १॥ ,, विश एव निधनम् । जै० उ०१ । ३६ । ६ ॥ " मजा निधनम् । जै० उ०१। ३६ ॥ ६॥ , वीयं वै निधनम् । तां०७ । ३ । १३ ॥
, प्रतिष्ठा वै निधनम् । कौ० २७ । ६॥ २६ ॥ ३॥ निधा पाशा वै निधा। ऐ०३ । १६॥ निधिः प्रथिवी होष निधिः। श०६ । ५।२।३॥ निनदः बलं निनदः । गो० उ०६ । १२॥ निमेष: निमेषो वपदारः। तै० २।१।५।६॥ नियुतः पशवो वै नियुतः । तां०४।६। ११ ॥ श०४।४।१।१७॥
, उदानो बै नियुतः। श०६।२।२।६॥ निरुक्तम् (गानम्) एतबै गायत्रस्य करं यन्निरुक्तम् (गानम् )। तां०
७।१।उच्चैर्निरुक्तमनुबयादेतद्ध वा एकं वाचो ऽनन्ववसितं पाप्मना यनिरुक्तं तस्मानिरुक्तमनुनयाद्यजमानस्यैव पाप्मनो ऽपहत्यै। कौ०११ ।१॥ परिमितं वै निरुक्तम् ॥श०५।४।४।१३॥
निरुक्ता हि वाङ् निरुक्तो हि मन्त्रः । श०१॥४॥४६॥ निर्गतिः इयं (पृथिवी) वै नितिरियं वै तं निरर्पयति यो निर्मच्छ.
ति । श०७।२।१।११॥ , इयं (पृथिवी) नितिः । श०५।२।३।३॥
इयं (पृथिवी) निर्गतिः । तै०१।६।१।१॥ निर्वत्यै मूलवर्हणी (मूलनक्षत्रमिति सायणः)। तै० १ ।
५।१।४॥ (३।१।२।३॥) , पापमा नितिः । श०७।३।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org