________________
( २५७ )
पतिः ] पञ्च व्याहृतयःओ श्रावयेति वै देवाः । विराजमभ्याजुहुवुरस्तु औष
डिति वत्समुपावासृजन यजेत्युदजयन्ये यजामहऽ इत्युपासीदन्वषट्कारेणैव विराजमदुहतेयं (पृथिवी) बै विराडस्यै वाऽ एष दोहः । श०१।५।२।२० ॥ ओ श्रावयेति वै देवाः । पुरोवात ससृजिरे ऽस्तु औषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणेव प्रावर्षयन् । श०१।५।
२॥१८॥ पञ्चहोता तस्मै (ब्रह्मणे) पञ्चम हूतः प्रत्यणोत् । स पश्चहूतो
ऽभवत् पञ्चहूतो ह वै नमिषः । तं वा एतं पश्चहूत सन्तं पञ्चहोतेत्याचक्षते परोक्षप्रिया इछ हि देवाः। त० २।३। ११ । ३-४॥
संवत्सरो वै पश्चहोता । तै० २।२।३॥६॥ , अतिः पञ्चहोत्रा । ०२।२।८।४॥ , अग्निः पञ्चहोता । तै०२।३।१।१॥
अग्निः पञ्चहोतृणा होता । तै०२।३।५।६॥ , सुषगर्यो वै पञ्चहोता । तै० २ ।।८।२॥
चातुर्मास्यानि पश्चहोतुः (निदानम्)। तै०२।२।११। धा पञ्चालाः क्रिषय इति ह वै पुरा पश्चालानाचक्षते । श० १३ । ५।
" तस्मादस्या ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च
कुरुपक्षालानां राजानः सवशोशीनराणां राज्यायैव ते
ऽभिषिच्यन्ते राजेत्येनानभिषिक्तानाचक्षते । ऐ० ८।१४ ॥ पताः पतनिष श्रेष्वनेम्वति रथमुदीक्षते। पतङ्ग इत्याचक्षते । जै.
उ०३।३५ । २॥ , (ऋ० १० । १७७ । १) प्राणो चै पतन । कौ० ८।।जे.
उ०३।३५ । २॥३॥ ३६॥ २॥ पतिः तस्मादेकस्य बयो जाया भवन्ति नैकस्यै बहवः सहपतयः ।
ऐ०३।२३ ॥ , तम्मादेकस्य बहयो जाया भवन्ति न हेफस्या बहवः सहपतयः।
गो० उ०३।२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org