________________
( २३७ )
धाय्या] धाता चन्द्रमा एव धाता च विधाता च । गो० उ०१।१०॥ , इयं ( पृथिवी) धै धाता । ते० ३। - । २३ । ३॥ , संवत्सरो वै धाता। तै० १।७। २।१॥ ।, धाता षड्ढोतृणा होता । तै०२।३।५।६॥ ,, धाता षड्ढोता । तै० २।३।१।१॥ , धाता षड्ढोत्रा । तै०२।२। ४॥ .. धात्रः षट्कपालः (पुरोडाशः)। तां० २१ । १० ॥ २३ ॥ धानाः नक्षत्राणां वा एतद्रूपम् । यद्धानाः । तै० ३1८।१४।५॥ , अहोरात्राणां वा एतद्रूपं यद्यानाः । श० १३।२।१।४॥ ,, पशवो वै धानाः । कौ० १८ । ६॥ गो० उ०४।६॥ , होर्धानाः । श०४।२।५ । २२ ॥ धान्यम् धान्यमसि धिनुहि देवानिति (यजु.१।२०) धान्य हि
देवाधिनपवित्यु हि हघियते । श०१।२।१।१८ ॥ , दश प्राम्याणि धान्यानि भवन्ति । व्रीहियवास्तिलमाषा
अणुप्रियंगयो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । श०
१४।६।३।२२॥ धामच्छद् वाग्धामच्छदू । श०१०।१।३।१० ॥ भाग्या ( क् ) यत्र यत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर
पिवधुस्तद्धाय्यानां धाय्यात्वम् । ऐ०३।१८॥ थाय्याभिर्वे प्रजापतिरिमाँलोकानधयचं यं काममकामयत । ऐ०३ । १८ ॥ पत्नी धाय्या । ऐ० ३ ॥ २३ ॥ गो० उ० ३।२१, २२ ॥ पत्नी वै धाय्या । ऐ० ३ । २४॥ महिषी धाय्या। कौ० १५॥४॥ प्राणो वै धाय्या। कौ० १५॥४॥ प्राणो धाय्या । जै० उ०३।४।३॥ वायुर्धाय्या। जै० उ०३।४।२॥ तद्धके । पुरस्ताद् धाय्ये दधत्यन्नं धाय्ये, मुखत इदमभायं दध्म इति वदन्तस्तदु तथा न कुर्यात् । श०१॥
४।१ । ३७ ॥ , स्यूमहैतवक्षस्य यशाय्याः । ऐ० ३ ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org