________________
[धूमः
( २३८ ) धारका धारका ह वै नामबैतया ह वै प्रजापतिः प्रजा धारयाश्चकार ।
श०११ । ६।२।१०॥ धारा तद्यब्रवीत् ( ब्रह्म ) श्राभिर्वा अहमिदं सवं धारयिष्यामि
यदिदं किचेति तस्मात् धारा अभवंस्तद्धाराणां धारात्वं यच्चासु
ध्रियते । गो० पू०१।२॥ धियः प्राणा धियः । श०६।३।१।१३ ॥ , कम्मीणि धियः ( ऋ० ३।६२। १० सायणभाष्यं पश्यत)।
गो० पू०१ ॥३२॥ धिषणा ( यजु० ११ । ६१) वाग्वै धिषणा। श०६।५।४।५॥ ,, विद्या वै धिषणा । तै० ३।२।२।२॥
, अन्तो वै धिषणा । ऐ०५।२॥ धिष्ण्या: एतानि ( स्वानः, भ्राजः, अवारिः, बम्भारिः, हस्तः,
सुहस्तः, कृशानुः) वै धिष्ण्यानां नामानि । श० ३ । ३।
धूः तेन पुरुषेणासुरानधूर्वन् यदधूर्वस्तद्धरां धूस्त्वम् । ष० २।३॥ 3 प्राणा वै धुरः । तां०१४।६।१८॥
(प्रजापतिः तेभ्यः (देवेभ्यः ) एतान् धुरः प्राणान्प्रायच्छन्मनः प्रथममथ प्राणमथ चतुरथ श्रोत्रमथ वाचं ताभ्यः पञ्चभ्यो धूर्य:
पुरुषञ्च पशूश्च निरभिमोत । ष० २।३॥ , अग्निर्हि वै धूः । श०१।१।२६॥ .. ( यजु०१८ ) एष वेधुर्यो ऽग्निः ।०३।२।४।३॥ । अग्निर्वाऽ एष धुर्यः (=युगस्य धुरि भव इति सायणः)। श०१। - १।२।१०॥ धूमः " दिव्य सुपर्ण वयसा बृहन्तम् " ( यजु० १३ । ५१ ) इति दिव्यो वाऽ एष (अग्निः) सुपर्णो वयसोबृहन्धूमेन (धयः-धूमः)।
श०६।४।४।३॥ , पृथु तिरश्वा वयसा बृहन्तम्" ( यजु० २१ । २३ ) इति
पृथुर्वाऽ एष (अग्निः ) तिर्यङ वयसो वृहन्धूमेन पयः धूम.)।
श०६।३।३।१६ ॥ .धूमो वाऽ अस्य (अग्नेः) श्रवो वयः ( यजु० १२ । १०६) स
निममुमिझोके (श्रावयति ) । श०७।३।१ । २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org