________________
[धाता
( २३६) धरुणः ( यजु०१४ । २३) असावेवादित्यो धरुण एकवि शस्तच
त्तमाह धरुण इति यदा होवेषो ऽस्तमेत्यथेदॐ सर्व घियते ।
श०८।४।१।१२॥ धरुणा ( यजु० १३ । १६ ) प्रतिष्ठा वै धरुणम् । श०७।४।२।५॥ धम् ( यजु० १४ । २३) वायुर्वाव धर्ष चतुष्टोमः स प्राभिश्चतस्.
भिर्दिग्भिः स्तुते । श० -।४।१।२६ ॥ , प्रतिष्ठा वै धर्मम् । श० ८।४।१।२६॥ धर्म धर्म ( साम ) भवति धर्मस्य धृत्यै। तां० १४। ११ । ३४ ॥ ,, वरुणः ( एवैनं ) धर्मपतीनाम् (सुवते)। तै०१।७।४।२॥ ,, वरुण धर्मणां पते । तै०३।११।४।१॥ धर्मः ( यजु०३८ । १४) एष धर्मो य एष (सूर्यः) तपत्येष हीद सर्व
धारयत्येतेनेद, सर्व धृतम् । श० १४।२।२।२६ ॥ ,, यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्म पदतीति
धर्म वा पदन्त, सत्यं वदतीति । श०१४।४।२।२६ ॥ ,, तस्मासात्परं नास्ति । श०१४।४।२।२३ ॥ , धर्मो हैनं (ब्रह्मचारिणं ) गुप्तो गोपायति (धर्मो रक्षति रक्षितः
मनुस्मृतौ । १५॥)। गो० पू० २।४॥ , धर्मो वा अधिपतिः। तै० ३।।। १६ । २॥ ,, धर्मो मनुष्यः । गो० उ० २।१३ ॥ ,घ ह्यापः । श०११।१।६।२४॥ पवित्राणि प्राणा वैधवित्राणि । १४ । ३।१।२१ ॥ धाता यत् (प्रजापतिर्दिा प्रतिष्ठायेदछ सर्व ) दधनिदधदतिष्ठत्त.
स्माखाता। श०६।५।१।३५॥ , प्रजापतिर्धाता। श०६।५।१।३८॥ , सयः स धातासौ स मादित्या 1 श०६।५।१।३७॥ ॥ यः सूर्यः स धाता स उ एव वषट्कारः। ऐ०३।४८॥ , यो धाता स वषट्कारः। ऐ०३।४७ ॥ , अग्निर्वे धाता । ते. ३।३।१०।२॥ , मृत्युस्तषखाता । तै०३।१२।६।६॥ , चन्द्रमा धाता।०४।॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org