________________
( २३३) द्रोणकलश:] औः प्रजापति वै स्वां दुहितरमभिदध्यौ । दिवं पोषसं वा मिथुन्य
नया स्यामिति सा सम्बभूव । श० १ । ७।४।१॥ ,, असौ (घलोकः) भविष्यत् । तै० ३ । ८ । १८ ॥६॥ , सर्वेणात्मनातिमारिष्यसि क्षिप्रेऽमुं लोकं (घलोक) एष्यसीति
(पलोकगमनम-मरणम्) । ।०१।४।३।२१ ॥ ,, अप्रतिष्ठितो दरिद्रः क्षिप्रे ऽमुं (धु-लोकमष्यसि । श०१। ६ ।
१।१८॥ , (देवाः) अमुं (घलोक) बहिर्णिधनेन ( अभ्यजयन् )। तां० १० ।
१२।३॥ ,, चौर्लोक धुलोकं शस्यया (जयति)। श० १४ । ६।१।९॥ चौतानम् ( साम) धुतानो मारुतस्तेषां (देवानां प्रात्यानामिति सायणः)
गृहपतिरासीत्त एतेन स्तोमेनायजन्त ते सर्व
आर्नुवन् यदेतत्साम भवत्यध्या एव । ता० १७ । द्रप्सः ( यजु० १३ । ५) असो वा आदित्यो द्रप्सः । श० ७।४।
१॥२०॥ , स्तोको वै द्रप्सः। गो० उ० २ । १२ ॥ द्रवदिडम् (साम) इमं वाव देवा लोक द्रवदिडेनाभ्यजयन् । तां० १० ।
१२॥४॥ प्रविणोदाः ( यजु० ११ । २१) द्रविणोदा इति द्रविण वेभ्यो ददाति ।
श०६।३।३।१३॥ इष्टा अग्निा द्रष्टा । गो० उ०२।१९ ॥ द्रु बमस्पतयो वै छ । तै०१।३।९।१॥ द्रोणकलश: देवपात्रं द्रोणकलश: । तां०६।५७॥
प्राजापत्यो शेष देवतया यद् द्रोणकलशः । तां. ६ ।
प्राजपस्यो द्रोणकलशः। ता०६।५।१८ ॥ प्रजापति द्रोणकलशः । श० ४।३।१।६॥ ४।५।
यहोवै द्रोणकलश: ।०४।५।८।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org