________________
(विदेवत्याः ( २३४ ) द्रोणकलश; राष्ट्र द्रोणकलशः । तां०६।६।१॥
, प्राणा वै द्रोणकलशः । तां०६।५।१५ ॥ , यस्य कामयेदसुर्यमस्य यज्ञं कुय्यां वाचं धृञ्जीयेति
द्रोणकलशं प्रोहन्बाहुभ्यामक्षमुपस्पृशेत् । तां०६।५।१५॥ द्वंद्वम् वै वीर्यम् । कौ० ८ । ७॥ श०१४।१।३।१॥ द्वादश रात्रयः संवत्सरस्य प्रतिमा वै द्वादश रात्रयः। तै० १ ।११६ ।
७॥१।१।९।१०।। द्वादशाहः तन्त्र वा एतद्वितायते यदेष द्वादशाहस्तस्यैते मयूखा यदाय
व्यसंव्याथाय । तां०१०।५।६॥ ओको वै देवानां द्वादशाहो यथा वै मनुष्या इमं लोकमाविष्टा एवं देवता द्वादशाहमाविष्टा देवतावताह वा एतेन
यजते य एवं विद्वान् द्वादशाहेन यजते । तां० १०।५।१५॥ , वाग द्वादशाहः । तां ११ ।१०।१९ ॥ १२।५।१३॥
गृहा वै देवानां द्वादशाहः । तां० १०।५ । १६ ॥ " षट्त्रिंशदहो वा एष यद् द्वादशाहः । ऐ०४।२४॥ , बृहत्या वा एतदयनं यद् द्वादशाहः । ऐ० ४ । २४ ॥ , ज्येष्ठयज्ञो वा एष यद द्वादशाहः । ऐ०४।२५ ॥
, प्रजापतियज्ञो वा एष यद् द्वादशाहः । ऐ०४ । २५ ॥ द्वापरः ( युगम् ) सजिहानस्तु द्वापरः। ऐ०७॥ १५ ॥ वा ॐशः ( स्तोमः ) " वर्गों द्वाविंशः" शब्दं पश्यत द्वितीयः द्वितीयवान् हि वीर्यवान् । श०३ । ७ । ३ । ८॥ द्वितीयमहः क्षत्रं द्वितीयम् (अहः) । तां० ११ । ११ । ९॥ , वृषण्वद्वा एतदैन्द्र श्रेष्टुभमहर्यत् द्वितीयम् । तां० ११ । ६
३॥ ११॥ ८ ॥ ., पद्म द्वितीयमहः । तां० ११ । ६।४॥ द्वितीया चितिः यदूर्व प्रतिष्ठायाऽ अवाचीनं मध्यात् । तद् द्वितीया
चितिः । श० ८।७।४।२० ॥ , अन्तरिक्षमेव द्वितीया चितिः। श० ८।७।४।१३॥ द्विदेवत्याः (ग्रहाः) (यजमानस्य) प्राणाः द्विदेवत्याः । कौ० १३॥५,६॥
प्राणा वै द्विदेवत्याः। ऐ०२।२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org :