________________
[ द्यौः
( २३२ )
द्यौ धौरुतरवेदिः । श०७ | ३ | १ | २७ ॥
#1
"
*7
"
,,
·
द्यौर्वा अपा सदनं दिवि ह्यापः सन्नाः । श०७ । ५ । २ । ५६ ॥ , यदापो ऽसौ (द्यौः) तत् । श० १४ । १ । २ । ९॥
"
39
"
29
"
वर्षतु ते द्यौरिति (यजु० १ । २५) । श० १ । २ । ४ । १६ ॥
तस्यै वा एतस्यै वसोर्धाराय । द्यौरेवात्मा । श०९ । ३ । ३ । १५ ॥
किं नु ते मयि (दिवि) इति । तृप्तिरिति । जै० उ०३ । २६ । ४ ॥
"
" तन्माता पृथिवी तत्पिता द्यौः । तै० २ । ७ । १६।३ ॥
२ । ८
",
"
६ । ५ ॥ ३ । ७ । ५ । ४-५ ।। ३ । ७ । ६ । १५ ।। असौ (द्यौः) पिता । तै० ३ । ८ । ९ । १ ॥ श० १३ । १ । ६ । १ ॥
, उपहूतो धौष्पिता । श० १ । ८ । १ । ४२ ॥
द्यौर्यशः । श० १२ १ ३ । ४ । ७ ॥
द्यौरेव यशः । गो० पू० ५ । १५ ॥
ata सर्वेषां देवानामायतनम् | श० १४ । ३ । २ । ८ ॥
""
"
"
द्यौरेव तृतीया चितिः । श० ८ । ७ । ४ । १४ ॥
ata तृतीय रजः (यजु० १२ । २० ॥ ) । श० ६ । ७ । ४ । ५ ॥ अथ तृतीयाssवृताऽनुमेव लोकं (दिवं) जयति यदुचाऽमुष्मिँलोके । तदेतया चैनं श्रद्धया समधयति ययैवैनमेतच्छ्रद्धयाऽग्नाचम्यादधति समयमितो भविष्यतीति । एतं चास्मै लोकम्प्रच्छति यमभिजायते । जै० उ०३ । ११ । ७ ॥
I
99
द्यौर्हविर्धानम् । तै० २ । १ । ५ । १ ॥ चौरसूक्तम् | जै० उ०
1
०३०३ । ४ । २ ॥
دو
99
आपो वै द्यौः । श० ६ । ४ । १ । ९ ॥
द्यौर्वै वृष्टिः पूर्वचित्तिः । श० १३ | २ | ६ | १४ || तै०३ | ९|५|२|| ३ । ३ । ९ । ४ ॥ ३६|५|२-३॥
दृष्टिवै द्यौः । तै० ३ । २ । ६ । ३ ॥
'
।
*पेन्द्र सौ (-) लोक: । जै०ड० १ । ३७ । ३ ॥ चौरिन्द्रेण गर्भिणी | श० १४ । ६ । ४ । २१ ॥
पन्द्री द्यौः । तां १५ ॥ ४ ॥८॥
द्यौर्ब्राह्मणी । जै० उ० ३।४।१॥
प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आडुरुषसमित्यन्ये ।
ऐ० ३ । ३३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org