________________
( २३१ )
धाः ] औः यानि शुक्लानि (लोमानि) तानि दिवो रूपम् । श०३।१।१।३॥ , (यदि वेतरथा) यान्येव कृष्णानि (लोमानि) तानि दिवो रूपम् ।
श०३।२।१॥३॥ ,, धौर्वा अस्य ( अग्ने ) परमं जन्म । श०६।२।३ । ३६ ॥ , धौः सावित्री । गो० पू० १ । ३३ ॥ जै० उ०४।२७ ॥ ११ ॥ , असौ वै (धु-) लोक स्वराट् (यजुर १३ । २४) । श० ७।
४।२।२३॥ । ,, स सुवरिति व्याहरत् । स दिवमसृजत । अग्निष्टोममुक्थ्यमति
रात्रमृचः। ते २।२।४।३॥ , स्वरित्यसौ (धु-) लोकः । श० ८ । ७।४।५ ॥ , प्रसौ ( धु-) लोकः स्वः । ऐ०६ । ७ ॥ ,, (प्रजापतिः । स्वरित्येव सामवेदस्य रसमादत्त । सो ऽसौ धौर
भवत् । तस्य यो रसः प्राणेदत् स आदित्योऽभवद्रसस्य रसः ।
जै० उ०१।१।५॥ ,, ( सूर्यो धुस्थान:- ) सूर्यो ज्योतिज्योतिः सूर्य इति तदमुं बोर्फ
(=धुलोक) लोकानामाप्नोति तृतीयसवनं यशस्य । कौ० १४॥ २॥ ,, घोर्वे तृतीयसवनम् । श० १२ । ।२।१०॥ ,, असौ वै (घु-) लोकस्तृतीयसवनम् । गो० उ०४।१८ ॥ ,, सानामादित्यो देवतं तदेव ज्योतिर्जागतंच्छन्दो द्यौः स्थानम् ।
गो० पू०१॥ २६ ॥ , आदित्येन दिवा नक्षत्रैस्तनासौ लोकत्रिवृत् । तां० १०।१।१॥ , चौरसि पायो धिता। आदित्यस्य प्रतिष्ठा । ते० ३।११।१।१० ॥ ,, वायुरस्यन्तरिक्ष श्रितः। दिकः प्रतिष्ठा । तै०३।११।१।६॥ , धौरन्तरिक्ष प्रतिष्ठिता । ऐ०३।६ ॥ गो० उ०३/२॥ ,, यानि पुण्डरीकाणि तानि दिवो रूपम् । श०५।४।५।१४॥ , साम या असौ (धु-) लोकः । ऋगयम् (भूलोकः)। तां०४॥३॥५॥ , दिवमय साना (जयति । श०४।६।७।२॥ , असौ (धौ:) वै जुहूः । तै०३।३।१।१॥३।३।६।११॥ ,, असौ (घु-) लोक उत्तरौष्ठः। कौ० ३ । ७ ॥ , धौर्धाऽ उत्तर सधस्थम् (यजु०१५ । ५४ ॥ १७ । ७३ ॥)। श०
८ ।३।२३॥६।२।३।३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org