________________
[ द्यौः
(२३०) यौः द्यौः शम्भूश्छन्दः (यजु० १५ ॥ ४॥)। श०८।५।२।३॥ ,, त्रिष्टुबसौ (द्यौः)। श०१।७।२ । १५॥ ,, असावुत्तमः ( लोकः धुलोकः) त्रिष्टुप् । तां० ७॥ ३ ॥ ९॥ , या द्यौः सा ऽनुमतिः सो एव गायत्री । ऐ० ३ । ४८॥ ,, असो वै (धु-) लोको बृहच्छन्दः (यजु०१५। ५)। श०८।
५।२॥५॥ ,, उपहूत बृहत्सह दिवा । तै० ३।५।८।१ ॥ श० १।८।
१।१६॥
द्यौर्वृहत् । तां० १६ । १०। ८॥ , द्यौर्व वृहद् । श०६।१२।३७ ॥ , बृहद्धयसौ (धौः)। श०१।७।२।१७ ॥ , असौ (धु-) लोको बृहत् । ऐ०८॥२॥ ,, असौ (धौः) बृहत् । कौ०३।५॥ तै० १।४।६।२॥ तां०७ ।
६.१७॥
असौ (द्यौः) एवान्तर्यामः । श०४।१।२।२७ ॥ ,, असौ ( द्यौः) विश्वकर्मा । तै० ३।२।३।७॥ ,, अयं वै (पृथिवी-) लोको मित्रो ऽसौ(धुलोकः) वरुणः श० १२।
६।२।१२॥ ,, द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम । तां०१४।२।४॥ , एष वा अतिष्ठा वैश्वानरः ( यद् द्यौः)। श०१०।६।१।६॥ ., असौ वै (धु-) लोकः समुद्रो नभस्वान् (यजु०१८।४५)। श०
।४।२॥५॥ ,, अदो वै ब्रनस्य विष्टपं (ऋ० | ६६७) यत्र (विधि) असो
(सूर्यः) तपति । कौ० १७॥ ३॥ ,, वागिति धौः। जै० उ०४।२२ ॥ ११॥ ,, मूर्धा त्वाऽएष वैश्वानरस्य (यद् द्यौः )। श० १०।६।१।।। ,, धौर्महदुक्थम् । श०१०।१।२।२॥ ,, यत (अग्नेः) शुचि (रूपं ) तदिवि (न्यधस) ।श ०२।२।
१।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org