________________
( २२६ )
पी: ]
तान मारुतः यो वा श्रयं ( वायुः ) पवतऽ एष तानो मारुतः । श०
३ । ६ । १ । १६ ॥
तानो मारुतस्तेषां ( देवानां व्रात्यानामिति सायणः ) गृहपतिरासीत् । तां० १७ । १ । ७ ॥ द्युमत्तमा (यजु० २७ । ११ ) घुमत्तमेति वीर्यवत्तमेत्येतत् । श० ६ । २ । १ । ३२ ।।
अतदिवया अद इति तद्दिवो दिवत्वम् । तां० २० | १४ | २ ॥ अथ यत्कपालमासीत्सा द्यौरभवत् । श० ६ । १ । २ । ३ ॥
"
" ( प्रजापतिः ) व्यानादमुं ( - - ) लोकम् ( प्रावृहत ) । कौ० ६ । १० ॥
دو
ܕܕ
.
४ | ३ ॥
(असुराः) हरिणां दिवम् ( अकुर्वत ) । ऐ० १ । २३ ॥ हरिणी (= सुवर्णमयी) द्यौः । गो० उ०२ । ७ ॥
हरिणीव हि द्यौः । श० १४ । १ । ३ । २९ ॥
सौ (द्यौः ) हरिणी । तै० १।८ । ९ । १ ॥
दिवो (रूपं ) हरिण्यः ( सूच्यः ) । तै० ३ । ९ । ६ । ५ ॥ दिवो (रूपं ) हिरण्यकशिपु । तै० ३ । ९ । २० ॥ २ ॥
( यजु० १२ । १८ ) प्राणो वै दिवः । श० ६ । ७ । ४ । ३ ॥
35
"
..
"
39
""
"
"
دو
"
"
,,
""
I
( असुराः) हरिणी ( पुरं ) हादो दिवि चक्रिरे । कौ० ८ | = ॥ ( असुराः) हरिणी ( पुरीम् ) दिवि ( चक्रिरे ) । श० ३ | ४ |
प्राणो ऽसौ (धु-) लोकः । श० १४ । ४ । ३ । ११ ॥
असौ ( द्यौः ) जगती । जै० उ० १ । ५५ । ३ ॥
जागतो ऽसौ (धु-) लोकः । कौ० ८ । ९ ॥
दिवि विष्णुर्व्यक्रस्त जानतेन छन्दसा ततो निर्भको यो ऽस्मा
द्वेष्टि यं च वयं द्विष्मः | श० १ । ९ । ३ । १० ॥
असौ बै (-) लोको ऽक्षरन्तिश्छन्दः (यजु० १५ । ४) । श०
८।५।२।४ ॥
असौ वै (-) लोको विष्पर्धाश्छन्दः ( यजु० १५ १५ ) । श० ८ । ५ । २ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org