________________
(२२३ )
देवाः ] देवाः मनोहवै देवा मनुष्यस्याजानन्ति । श०२।१।४।१॥२। . ४।१।११॥ , ममो देवा मनुष्यस्याजानन्ति । श०३।४।२।६॥ " (देवाः प्रजापतिमयन् ) शम्यतेति न प्रात्येति । श० १४ ।
।२॥२॥ , जाप्रति देवाः । श०२।१४।७॥ , नवे देवाः स्वपन्ति । श० ३।२।२।२२ ॥ , यो वै देवानां पथैति स ऋतस्य पथैति । श०४।३।४।१६॥ , एकह देवा वतं चरन्ति सत्यमेव । श०३।४।२८ ॥ एकहबै देवा व्रतं चरन्ति यत्सत्यं तस्मादु सत्यमेव वदेत् ।
श० १४।१।१।३३॥ " सत्यमेव देवा अनृतं मनुष्याः । श०१।१।१।४ ॥१।१।
५। १७ ॥३।३।२।२॥३।६।४।१॥ , सत्यसंहिता पै देवाः । ऐ० १॥६॥ ,, सत्यमया उ देवाः। कौ०२॥८॥
शैशिरेण ना देवाः । त्रयलिशे ऽमृत स्तुतं सत्येन रेवतीः क्षत्रम् । हविरिन्द्र पयो दधुः। तै० २।६।१६।२॥
विषत्या हि देवाः । ष०१।१॥ तै०३।२।३८॥ , अपहतपाप्मानो देवाः । श०२।१।३।४॥ , अथ देवाः । अन्यो ऽन्यस्मिन्नेव जुह्नतश्चेरुस्तेभ्यः प्रजापति
रात्मानं प्रददौ । श. ५।१।१।२ ॥ १९ ॥ १॥ ८॥२॥ ते देवाः प्रजापतिमेवाभ्ययजन्त । अन्योऽन्यस्यासन्नसुरा मजुहवुः । ...."प्रजापतिर्देवानुपावर्तत । गो० उ० १।७॥ अथ देवा ऊध्वं पृष्ठेभ्यो ऽपश्यन् । त उपपक्षावग्रे ऽवपन्त । अथ श्मभूणि । अथ केशान् । ततस्ते ऽभवन् । सुवर्ग लोकमा. यन् । यस्यैवं धपन्ति । भवत्यात्मना । अथो सुवर्ग लोकमेति ।
तै०१।५।६।२॥ , देवा वै छन्दास्यग्रुपन् युप्माभिः स्वर्ग लोकमयामेति । तां०
७।४।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org