________________
[देवाः
( २२२) देवाः वाक् च वै मनश्च देवानां मिथुनम् । ऐ०५।२३ ॥ , वागेव देवाः। श०१४।४।३।१३॥ , वाग्देवः । गो० पू०२॥१०॥ , वाग्वै देवानां पुरानमास । तै०१।३।५।१॥ ,, वागिति सर्वे देवाः । जै० उ०१।६।२॥ , घायुर्वं देवः । जै० उ०३।४।८॥ " सा या पूर्वाहुतिः । ते देवाः। श०२।३।२।१६॥ , अहः पूर्वाहे देवाः । श०२।१।३।१॥ , तस्मै (वृत्राय ) ह स्म पूर्वाहे देघाः । अशनमभिहरन्ति । २०
१।६।३।१२॥ , य एवापूर्यते ऽर्धमासः स देवाः। श०२।१।३।१॥ , य एवापूर्य्यते तं (अर्धमासं) देवा उपायन् । श० १ । ७।
२।२२॥ ,. अर्धमासे देवा इज्यन्ते । तै०१।४।६।१॥ , देवाश्च वा असुराश्च । उभये प्राजापत्याः प्रजापतेः पितुय
मुपेयुरेतावेवार्धमासौ ( शुक्लकृष्णपक्षौ)। श०१।७।२।२२॥
यशो देवाः। श०२।१।४।६॥ , तस्माद् ( देवाः) यशः । श०३।४।२।। , देवा वै यशस्कामाः सत्रमासत । तो०७।५।६॥ , ते (देवाः ) प्रासत | श्रियं गच्छेम यशः स्यामानादा:
स्यामेति । श०१४।१।१।३॥ , श्रीदेवाः । श.२।१।४। । , सर्वे वै देवास्त्विषिमन्तो हरस्विनः । तै० ३।।७।३॥ ., तिर इव वै देवा मनुष्येभ्यः । श. ३।१।१ ॥३३॥
४।६॥
परोऽतं वै देवाः । श०३।१।३।२५ ॥ ., परोऽक्षकामा हि देवा। श०६।१।१।२॥७।४।१।१०॥ ,, परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । गोपू०२ ॥२१॥ , यह किं च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यहोवे स्तोमो
यझेनैव तत्कुर्वते । श० -।४।३।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org