________________
[ देवाः
( २२४ ) देवाः छन्दोभिर्हि देवाः स्वर्ग लोकं समाश्नुवतः । श० ३।९।३।१०॥ ,, सर्वैर्वे छन्दोभिरिष्ठा देवाः स्वर्ग लोकमजयन् । ऐ०१।६॥ ,, यझेन वै देवा दिवमुपोदकामन् । श० १।७।३ । १ ॥ ,, ( यक्षेन वै देवाः सुवर्ग लोकमायन् । तैत्तिरीयसंहितायाम् ६ ।
३।४।७॥ पशुना वै देवाः सुवर्ग लोकमायन् । तै. सं.
६।३।१०।२॥) , यशेन वै तद्देवा यशम्यजन्त यदग्निना ऽग्निमयजन्त ते स्वर्ग
लोकमायन् । ऐ०१ । १६ ॥ तं (अनि) देवा रोहिण्यामादयत ततो वै ते सर्वानोहानरोहन्।
है०१।१।२१२॥ ,. धानन्दात्मानो हैव सर्व देवाः । श. १०।३।५।१३॥ ,, इन्द्रो वै देवानामोजिष्ठो बलिष्टः। कौ०६ । १४ ॥ गो० उ०
., इन्द्रानी वै देवनामोजिष्टौ । तां० २४ । १७ । ३॥ १० ३।७॥ . इन्द्राग्नी वै सर्व देवाः । को० १२॥ ६॥ १६ ॥ ११ ॥ श०६ । १ ।
२१२८॥ हव्यवाहनो वै (अग्निः ) देवानाम् । श०२।६।१।३० ॥
अभिर्वे देवानां होता। ऐ०१ । २८ ॥ ३ । १५ ॥ , अग्निरेव देवानां दूत मास । श०३।५।१।२१ ॥ . वरुणो वै देवाना राजा । श. १२ । ८।३। १०॥ , तस्मादाहुर्विष्णुर्देवाना श्रेष्ठ इति । श० १४।१।१।५ ॥ ,, रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् । कौ० २५ । १३ ॥
विश्व वै देवा देवानां यशस्वितमाः । तै० ३। ८1७१२॥
श. १३।१।२।०॥ , इयं पृथिव्यदितिः सेयं देवानां पनी । श. १।३।१ । १५,
१७॥५।३।१।४॥ , ओषधयो वै देवानां पत्न्यः । श०६।५।४।४॥ ,, देवाननु वयाऽस्योषधयो पनस्पतयः । श.१।५।२।४॥ " भविमुह वै देवानां ब्रह्मा ! कौ० ६ । १३ ॥ , अग्विसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम् । गो०3०११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org