________________
। २१३ )
देवलोकः] देवता अथो खल्बाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैष
मेधपतिरिति । ऐ०२।६॥ ,, देवतैय मेधपतिरिति । कौ०१०॥ ४ ॥"देवाः" शब्दमपि पश्यत । देवपात्रम् देवपात्रं वाऽ एष यदग्निः । श०१।४।२।१३ ॥
देवपात्रं द्रोणकलशः। तां०६।५।७॥ , देवपात्रं वषट्कारः। गो० उ०३।१॥ , देवपात्रं वा एतद्विषट्कारः । ऐ०३१५ ॥
देवपात्रं वा एष यद्वषट्कारः । श०१ । ७।२।१३।। देवयजनम् भौमं देवयजनम् । गो० पू०२ । १४॥ , देवयजनं वै घरं पृथिव्यै । ऐ०१।१३॥
ऋत्विजो देवजयनम्। गो० पू०२।१४ ॥ , श्रद्धा देवयजनम् । गो० ३०२ । १४ ॥
, प्रात्मा देवयजनम् । गो० पू०२। १४॥ देवयान: देवयाना वै ज्योतिष्मन्तः पन्थानः । ऐ० ३ ॥ ३८ ॥ ,, प्रयो वै देवयाना पन्थानः । गो. उ०१।१॥ ,, ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति ।
मं०२।१।१०॥ , यमादुरर्यम्नः पन्था इत्येष वाव देवयानः पन्थाः। तां० २५।
१२॥ ३ ॥ देवयोनिः अग्नि देवयोनिः। ऐ० १ । २२ । २।३॥ देवरथः इयं ( पृथिवी ) वै देवरथः । तां०७।७।१४॥ , देवरथो वै रथन्तरम् । तां०७। ७ । १३ ॥ , देवरथो वा एष यद्यशः । कौ०७।७॥ ऐ० २ । ३७ ॥ ., देवरथो वा अग्नयः । कौ० ५1१०॥ देवरातः (=शुनःशेपः) नेति होवाच विश्वामित्रो देवा वा इमं महम
रासतेति स ह देवरातो वैश्वामित्र श्रास । ऐ०
७।१७॥ देवलोकः प्रयो वै देवलोकाः । गो० उ०१।१॥ ,, सप्त वै देवलोकाः । ऐ०१।१७॥ , सप्त देवलोकाः । ।०६।५।२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org