________________
[ देवता
( २१२ )
दूरोहः सौ वै दूरोहो यो ऽसौ (सूर्य्यः) तपति । ऐ० ४ ॥ २० ॥ दृरोहणम् ( यजु० १५ | ५ ) असौ वा श्रादित्यो दूरोहणं छन्दः । श
८।५।२।६ ॥
स्वर्गो वै लोको दूरोहणम् । ऐ० ४ । २०, २१ ॥
दूर्वा स ( प्रजापति: ) अब्रवीत् । श्रयं (प्राण:' बाव माधूर्वीदिति यदवधूर्वीन्मेति तस्माद् धूर्वा, धूगं ह वै तां दूर्वेत्याचक्षते परोऽक्षम् | श० ७ । ४ । २ । १२ ॥
क्षत्रं वा एतदोषधीनां यद् दूर्वा । ऐ० ८८ ॥
तदेतत्क्षत्रं प्राणो ह्येष रसो ( यद् दूर्वा ) लोमान्यन्या श्रोषधयः, एतां (दूर्वा ) उपदधत्सर्वा श्रोषधीरुपदधाति । श०७ । ४ । । १२ ॥
दूर्वेष्टका प्राणो दूर्वेष्टका | श० ७ । ४ । २ । २० ॥
"
99
पशवो वै दूर्वेष्टका । श० ७ । ४ । २ । १०, १६ ॥
बा (इषुः स यया प्रथमया (इष्वा) समर्पणेन पराभिनत्ति सैका सेयं पृथिवी सैषा दबा नाम । श० ५ । ३ । ५ । २६ ॥
दृशान: ( यजु० ११ | २३ ) व्यचिष्टमन्नैरभसं दृशानमित्यवकाशवन्तमन्नैरन्नादं दीप्यमानमित्येतत् । श० ६ ।
دو
دو
३ । ३ । १६ ।।
दृषदुपले हनू एव दृषदुपले । श० १ । २ । १ । १७ ॥
देव क्षेत्रम् देवक्षेत्रं वा पते भ्यारोहन्ति ये स्वर्णिधनमुपयन्ति । तां
५। ७ । ८ ॥
देवता यां वै देवतामृगभ्यनूक्ता यां यजुः सैव देवता सक्स देवता तद्यजुः । श० ६ | ५ | १ | २ ॥ ७ । ५ । १ । ४ ॥
त्रयस्त्रिशद् देवताः । तां० ४ । ४ । १२ ॥
अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अभ्या देवताः । ऐ० १ । १ ।
आपो वै सoaf देवताः । ऐ० २ । १६ ॥ कौ० ११ । ४ ॥ तै० ३।२।४।३॥ ३ | ३ | ४|५|| ३ | ७ | ३ | ४ | ३ |६| ७५ ॥
"
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org