________________
[देवस्थानम्
( २१४ )
देवलोकः चतस्त्रो दिशस्त्रय इमे लोका एते वै सप्त देवलोकाः । श
१० । २ । ४ । ४।
एकविंशतिर्वै देवलोकाः । द्वादशमासाः पञ्चर्त्तवः । श्रय इमे लोकाः । श्रसावदित्य एकविंशः । तै० ३ | ८ | १० |
31
35
33
""
"
"3
"
३ ॥ ३ । ६ । ७ । २ । ३ | ८ | २० | २ ॥
वेदिर्वै देवलोकः । श० ८ । ६ । ३ । ६ ॥ देवलोको वा एष यद्विषुवान् । तां० ४ । ६।२॥ उत्तरो वै देवलोकः । श० १२ । ७ । ३ । ७ ॥
देवलोको वा इन्द्रः । कौ० १६ ॥ ८ ॥
देवलोको वा श्रादित्यः । कौ० ५ । ७ ॥ गो० उ० १ । २५ ॥ श्रादित्य एव देवलोकः । जै० उ० ३ | १३ | १२ ॥
विद्यया देवलोक : ( जय्यः ) । श० १४ । ४ । ३ । २४ ॥ दवमं देववर्म वा एतद्यत्प्रयाजाश्वानुयाजाश्च । ऐ० १ । २६ ॥
$3
देववाहनः (ऋ० ३ । २७ । १४) मनो वै देववाहनं मनो हीदं मनस्विनं भूयिष्ठं वनीवाह्यते । श० १ । ४ । ३ । ६ ॥
देवविशः मरुतो ह वै देवविशो ऽन्तरिक्षभाजना ईश्वराः। कौ० ७। देवसत्यम् एतद्वै देवसत्यं यच्चन्द्रमाः । कौ० ३ । १ ॥ देवसंस्फानः आदित्यो वै देवसंस्फानः । गो० उ० ४ । ६ ॥ देवसवः यो वै सोमेन सूयते । स देवसवः । यः पशुना सूयते स देवसवः । तै० २ । ७ । ५ । १ ॥
देवसुरभीणि अग्निर्वै देवानाथं हौत्रमुपैष्यञ्शरीरमधूनुत तस्य यन्मार्थसमासीत्तद् गुग्गुल्वभवद्यत् स्नाव तत्सुगन्धितेजनं (= तृण विशेष इति सायण: ) यदस्थि तत् पीतुदार्येतानि वै देवसुरभीणि । तां० २४ । १३ । ५ ॥
दवसू: पता ह वै देवता: सवस्येशते । तस्माद्देवस्वो नाम तदेनमेता एव देवताः सुवते ताभिः सूतः श्वः सूयते । श०५ । ३ । ३ । १३ ॥
देवसोमम् एतद्वै देवसोमं यचन्द्रमाः । ऐ० ७ । ११
देवस्थानम् ( साम ) वरुणाय देवता राज्याय नातिष्ठन्त स एतदेवस्था नमपश्यत्ततो वै तास्तस्मै । राज्यायातिष्ठन्त तिष्ठन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org