________________
(२०५ )
दिवा] दशहोता वाचस्पतिहोता दशहोतृणाम् । ते ३। १२ । ५।१॥ ', प्रजापतिः दशहोतणा, होता । तै० २।३।५।६॥ र प्रजापतिः दशहोता । ते. २ । २।१।१॥२।२।३।
२॥२॥२॥ ८ ॥ ५॥२।२।।३॥ ,, यशोवै दशहोता । तै० २।२।१।६॥ ,, अग्निहोत्रं वै दशहोतुर्निदानम् । तै० २।२।११ । ६॥ दशाहानि विराड् वा एषा समृद्धा यह शाहानि । तां० ४।८।६॥ दस्थुः त एते ऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो
वैश्वामित्रा दस्यूनां भूयिष्ठाः । ऐ०७ । १८ ॥ दाक्षायणयज्ञः ( इष्ठिः ) दक्षो ह वै पार्वतिरेतेन यशेनेष्वा सर्वान् कामा
नाप । कौ०४।४॥ स (प्रजापतिः) वै दक्षो नाम । तद्यदेनेन सो ऽ ऽयजत तस्मादाक्षायणयक्षो नामोतैममेके
घसिष्ठयक्ष इत्याचक्षते । श० २।४।४।२॥ दाता भग्नि दाता स एवास्मै यज्ञं ददाति । कौ०४।२॥ दारु कार्णायसेन दारु ( संदध्यात् )। जै० उ०३ । १७ । ३ ।।
, दारु च चर्म च श्लेष्मणा (संदध्यात् )। जै० उ० ३ । १७ ॥ ३॥ दारुपात्रम् अग्निवद्वै दारुपात्रम् । ते० ३ । २ । ३ । ८॥ दावसुनिधनम् ( साम ) आशिषमेवास्मा एतेनाशास्ते । तां० १५ । ५॥१३॥ दाशस्पत्यम् (साम) यां वै गां प्रशासन्ति दशस्पत्येति तां प्रश
सन्त्वहरेवैतेन प्रशसन्ति । तां० १३ । ५ । २७ ।। दाश्वान ( यजु० । १२ । १०६ ॥ १३ । ५२ ॥) यजमानो वै दाश्वान् ।
श०२।३।४।३८,४०॥ ७ । ३।१।२६ ॥ ७॥
५।२।३६॥ दिनिधनम् ( देवाः) अन्तरिक्षं दिनिधनेन ( अभ्यजयन् )। तां०
१०।१२।३॥ दिषवः इषवो वै दिद्यवः । श०५।४।२।२॥ दिव ऊधः ( यजु० १२ । २०) आपो दिव ऊधः । श०६।७।४।५॥ दिवा व्युष्टि विवा, ध्येयास्मै वासयति । ता० ८।१ ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org