________________
दिशः]
( २०६) दिचाकीय॑म् ( अहः) शिरो वै दिवाकीर्त्यम् । ता. २४।१४।४॥२५॥८॥ दिवाकीानि ( सामानि) रश्मयो वै दिवाकीानि । ऐ०४।१६॥ तै०
११.२।४।२॥ रश्मयो वा एत आदित्यस्य यहिवाकीानि । तां०४।६।१३॥ स्वर्भानुर्वा पासुर श्रादित्यन्तमसाविध्यत्तस्य
देवा दिवाकीत्यैस्तमोपाघ्नन् । ता० ४.६१३३ दिवि श्रव उत्तमम् ( यजु० १२ । ११३ ) चन्द्रमा वा अस्य (सोमस्य )
दिवि श्रव उत्तमम् । श०७।
३।१।४६॥ दिवोऽर्ण: ( यजु० १२ । ४६) आपो वाऽ अस्य ( अग्नेः ) दिवोऽर्णः ।
श०७।१।१।२४॥ दिव्यं नभः पापो वै दिव्यं नमः । श० ३ । - । ५। ३ ॥ दिव्यं रोचनम् असौ धाऽ आदित्यो दिव्य रोचनम् । श२ ६।२।
१।२६॥ दिव्यानि धामानि ( यजु० ११ । ५ : इमे वे लोका दिव्यानि धामानि ।
श०६।३।१ । १७॥ दिव्यो गन्धर्वः ( यजु० ११ । ७ ) असो वाऽ आदित्यो दिव्यो गन्धर्वः।
श०६।३।१।१६ ॥ दिव्यौ श्वानौ (, कालकजाख्यानामसुराणांमध्ये ) द्वावुदपततां । तो
दिव्यो श्वानावभवताम् । ( पश्यत-मैत्रायणीसंहितां १ ।
६।६। काठकसंहितां।१॥)। तै १।१।२।५-६॥ दिशः पञ्च वै दिशः । श० ५।४।४।६॥ ,, पञ्च वा इमा दिशश्चतस्रस्तिरश्च एको । ऐ०६।३२॥ ,, तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशस्ता नाकसदः । श०।
६।१।१४॥ ,, याः (अमुष्मादादित्यात् ) पराच्यः ( पञ्च दिशः) ता: पञ्च
चूडाः । श० = ।६।१।१४॥ , सप्त दिशः । श०६।५।२।। ,, दिशः सप्तहोत्राः ( यजु० १३ । ५)। श० ७ । ४ । १ । २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org